SearchBrowseAboutContactDonate
Page Preview
Page 1119
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३३०] दीप अनुक्रम [५९८] प्रज्ञापनाया मल य० वृत्ती. ॥५५७॥ Etication “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) मूलं [३३०] उद्देशक: [-] दारं [-] ... आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [३५], मुनि दीपरत्नसागरेण संकलित.. ते णं निदायपि वे० दे०, तत्थ णं जे ते असण्णीभूता ते णं अणिदार्य वेदणं वे०, से तेणद्वेगं० १, गो० ! एवं नेरड्या निदापि वेषणं वे० अणिदायपि ० वे०, एवं जाव थणियकुमारा, पुढविकाइयाणं पुच्छा, गो० नो निदायं वे० वे० अणिदाय वे० दे० सेकेणणं भंते ! एवं० पुढवीकाइया नो निदार्य वे० वे० अनिदार्य वे० ० १, गो० पुढविकाइया सवे असण्णी असणभूयं अणिदायं वे० दे०, से तेणट्टेणं गो० ! एवं० पुढविकाइया नो निदार्थ वे० दे०, अणिदायं वे० वे०, एवं जाव चळरिंदिया, पंचिदियतिरिक्खजोणिया मणूसा वाणमंतरा जहा नेरइया, जोइसियाणं पुच्छा, गो० ! निदापि वेयणं वे० दे० अणिदापि वेयणं वेद०, से केणद्वेणं भंते! एवं बु०--जोइसिया निदायपि० अणिदायंपि वेयणं वेदेंति १, गो० ! जोइसिया दुविहा पं० तं०-माइमिच्छद्दिट्टिउबवण्णमा व अमाइसम्मद्द्द्विी उबवण्णगा य, तत्थ णं जे ते माइमिच्छदिविवण्णमा ते णं अणिदायं वेयणं वेयंति, तत्थ णं जे ते अमाईसम्मदिट्ठीउ० ते णं निदार्थ वे० वे०, से एतेणद्वेणं गो० ! एवं॰ जोइसिया दुविहंपि वेदणं वे०, एवं वैमाणियावि ॥ (सूत्रं ३३० ) । पण्णवणाए वेयणापयं समत्तं ॥ ३५ ॥ 'कतिविधा णं भंते !' इत्यादि, निदा च अनिदा च, तत्र नितरां निश्चितं वा सम्यक् दीयते चित्तमस्यामिति निदा, बहुलाधिकाराद् 'उपसर्गादात' इलैधिकरणे घञ, सामान्येन चित्तवती सम्यग्विवेकबती वा इत्यर्थः, इतरा त्वनिदा-चित्तविकला सम्यग्विवेकविकला वा, एतामेव चतुर्विंशतिदण्डकक्रमेण प्रतिपादयति- 'नेरइया ण'मित्यादि, | द्विविधा हि नैरविकाः संज्ञिभूता असंज्ञिभूताश्च तत्र ये ते संज्ञिभ्य उत्पन्नास्ते संज्ञिभूताः ये त्वसंज्ञिभ्यस्तेऽसं For Parts Only ~1118~ ३५वेदनापदं सू. ३२९ ॥५५७॥ [onary org
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy