SearchBrowseAboutContactDonate
Page Preview
Page 1115
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३५], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३२८] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३२८] गाथा: प्रज्ञापना- ननु उपयोगः क्रमेण जीवानां भवति, तथाखाभाष्यात् , कथमत्र शीतोष्णवेदनानुभवो युगपत् प्रख्याप्यते इति?,IM |३५वेदनापाः मल-INउच्यते, इहापि वेदनानुभवः क्रमेणैव, तथाजीवखाभाच्यात्, केपलं शीतोष्णवेदनाहेतुपुद्गलसम्पर्को युगपदुपजायत। यवृत्ती. इति सूक्ष्ममाशुसञ्चारिणमुपयोगक्रममनपेक्ष्य यथैव ते वेदयमाना युगपदभिमन्यन्ते तथैव प्रतिपादितमिति न कधि-18 ३२८ शेषः, सामान्यतः सूत्रस्य प्रवृत्तत्वात् , 'एवं जाव वेमाणिय'त्ति एवं-असुरोक्तेन प्रकारेण यावद् वैमानिकास्तावत् | ॥५५५॥ सूत्रं वक्तव्यं, तचैवम्-'पुढषिकाइया णं भंते ! किं सीयं वेयणं वेयंति उसिणं वे सीओसिणं वेयणं वेयंति KI गो! सीयंपि ये वे० उसिणंपि बे०वे. सीतोसिणंपि वे वेयंति' इत्यादि, तत्र पृथिवीकायिकादयो मनुष्यपर्य-11 वसानाः शीतवेदनां हिमादिप्रपातेऽभिवेदयमाना वेदितव्याः उष्णवेदनामझ्यादिसम्पर्के शीतोष्णवेदनामवयवशः शीतोष्णपुदलसम्बन्धे इति, व्यन्तरज्योतिष्कवैमानिकास्त्वसुरकुमारवत् भावनीयाः। उक्ता शीतादिभेदात् त्रिविधा वेदना, सम्प्रति तामेव वेदना प्रकारान्तरेणाभिधित्सुः प्रश्ननिर्वचनसूत्रे आह-'काविहा णं भंते' इत्यादि, इह का वेदना द्रव्यक्षेत्रकालभावसामग्रीवशादुत्पद्यते, सर्वस्यापि वस्तुनो द्रव्यादिसामग्रीवशादुत्पद्यमानत्वात् , तत्र यदा-1 स्यैव वेदना पुद्गलद्रव्यसम्बन्धमधिकृत्य चिन्त्यते तदा द्रव्यवेदना, द्रव्यतो वेदना द्रव्यवेदना, नारकाधुपपातक्षेत्रम- 11५५५॥ धिकृत्य चिन्त्यमाना क्षेत्रवेदना, नारकादिभवकालसम्बन्धेन विवक्ष्यमाणा कालवेदना, वेदनीयकर्मोदयादुपजायमा-14 18नत्वेन परिभाव्यमाना भाववेदना, एतामेव चतुर्विधां वेदनां चतुर्विशतिदण्डकक्रमेण चिन्तयति-निरइया णं भंते ! दीप अनुक्रम [५९४-५९६] AREauratonintimational ~1114~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy