________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३५], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३२८] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३२८]
गाथा:
कावासेषु शीतवेदनासम्भवात् , धूमप्रभायामपि पृथिव्यां केचित् शीतवेदनाकाः केचिदुष्णवेदनाकाः, नवरं शीतवेद-13
नाकाः प्रभूततराः, प्रभूतेषु नरकावासेषु शीतवेदनासम्भवात् , स्तोका उष्णवेदनाः, कतिपयेष्वेव नरकावासेपूष्णवेद-12 ISI नाभावात् , अधस्तन्योस्तु द्वयोः पृथिव्योः शीतवेदनामेव नैरयिका अनुभवन्ति, तत्रत्सनैरयिकाणां सर्वेषामुष्णयोनि-1 I|कत्वात् , नरकावासानां त्वनुपमहिमानुषक्तत्वात् , एतावत्सूत्रं चिरन्तनेष्वनिप्रतिपत्त्या श्रूयते, केचिदाचार्याः पुन-||
रतद्विषयमधिकमपि सूत्रं पठन्ति, ततस्तन्मतं आह-'केर एकेकीए पुढवीए यणं भणंति' इति केचिदाचार्या एककसां पृथिव्यां प्रमनिर्वचनरूपतया वेदना भणंति, यथा भणन्ति तथोपदर्शयन्ति–'रयणप्पभे'त्यादि सुगम, तदेवं । निरयिकाणां चिन्तिता शीतादिवेदना, सम्पत्यसुरकुमाराणां तो चिचिन्तयिपुरिदमाह-'असुरकुमाराणं पुच्छा असुरकुमाराणां शीतादिवेदनाविषये पृच्छासूत्रं च वक्तव्यं, 'असुरकुमारा णं भंते। किं सीयं वेदणं येयंति उसिणं यणं वेयंति सीओसिणं वेयणं वेयंति ?, इति भगवानाह-'गोयमे त्यादि, शीतामपि वेदनां वेदयन्ते, यदा शीतलजलसम्पूर्णहदादिषु निमजनादिकं विदधति, उष्णामपि वेदनां वेदयंते यदा कोऽपि महर्द्धिकस्तजातीयोऽन्यजा-1
तीयो या कोपवशात् विरूपतया दृष्ट्याऽवलोकमानः शरीरे सन्तापमुत्पादयति, यथा प्रथमोत्पन्नः ईशानेन्द्रो पलि18|ञ्चाराजधानीवास्तव्यानामसुरकुमाराणामुत्पादितवान् , अन्यथा वा तथाविधोष्णपुद्गलसम्पृक्ताओष्णवेदनामनुभवआन्तो बेदितव्याः, यदा त्ववयवभेदेन शीतपुद्गलसम्पर्क उष्णपुद्गलसम्पर्कश्योपजायते तदा शीतोष्णां वेदना वेदयन्ते,
दीप अनुक्रम [५९४-५९६]
~1113~