SearchBrowseAboutContactDonate
Page Preview
Page 1103
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३४], --------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३२१-३२७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक estorseen |३४ प्रवीचारपदं स्. ३२३-३२७ [३२१-३२७] दीप अनुक्रम [५८७-५९३] प्रज्ञापना-INउपजायन्ते, महाशुक्रसहस्रारेषु कल्पेषु देवाः 'शब्दपरिचारकाः' शब्देन-शब्दभात्रश्रवणेन परिचारो येषां से तथा, ते या: मल- हि इच्छाविषयीकृतदेवीसत्कगीतहसितसविकारभाषितनूपुरादिध्यनिश्रवणमात्रत एव कायप्रवीचारादनन्तगुणसुखं यवृत्ती. Nउपमुअते तावन्मात्रेणैव तेषां वेद उपशान्तिमेति, आनतप्राणतारणाच्युतेषु कल्पेषु देवा 'मनःपरिचारकाः' मनसा॥५४॥ मनोभवविकारोपबृंहितपरस्परोच्चावचमनःसङ्कल्पेन परिचारो मैथुनोपसेवनं येषां ते तथा, ते हि परस्परोधावचमनः Sसङ्कल्पमात्रेणेव कायप्रवीचारादनन्तगुणं सुखमवामुषन्ति, तृसाश्च तावन्मात्रेणैवोपजायन्ते, अवेयकानुत्तरोपपातदेवा 'अपरिचारका' न विद्यते परिचारो-मैथुनोपसेवनं मनसाऽपि येषां ते तथा, तेषां प्रतनुमोहोदयतया प्रशमसुखांतीनत्वात् , यद्येचं कथं न ते जमचारिणः, उच्यते, चारित्रपरिणामाभावात् , 'से तेणटेण मित्यादि निगमनवाक्यं, तत्र ये कायपरिचारका देवास्तेषां कायप्रविचारं विभावविपरिदमाह-तत्थ 'मित्यादि. तत्र-तेषु कायपरिचारकादिषु देवेषु मध्ये ये ते पूर्वमुक्ताः कायपरिचारका भवनपतिव्यन्तरज्योतिष्कसौधर्मशानदेवास्तेषां णमिति पूर्वबत् इच्छामनः-कायपरिचारेच्छाप्रधानं मनः समुत्पद्यते, केनोलेखेन समुत्पद्यते -इच्छामः-अभिलपामः णमिति पूर्ववत् अप्सरोमिः साढे कायपरिचारं कर्तुमिति, 'तए णमित्यादि, ततस्तैर्देवैरेवमुक्तेन प्रकारेण कायपरिचारे मनसि कृते सति क्षिप्रमेव-शीघ्रमेव ता अप्सरसः खस्खोपभोग्यदेवाभिप्रायमवेत्य परिचाराभिलाषुकतया उचरवैक्रियाणि रूपाणि विकुर्वन्तीति सम्बन्धः, कथंभूतानीसत आह-उदाराणि-स्फाराणि तु हीनावयवानि तानि अपि ॥४९॥ ~1102~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy