SearchBrowseAboutContactDonate
Page Preview
Page 1102
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३२१ -३२७] दीप अनुक्रम [५८७ -५९३] पदं [३४], मुनि दीपरत्नसागरेण संकलित.. “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशक: [-], दारं [-], मूलं [३२१-३२७] ... आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः न्द्रयोर्नशलो कलान्तकयोर्महाशुक्रसहस्रारयोरानतादिचतुर्षु कल्पेषु देवा अदेवीकाः, तत्र देवीनामुत्पादाभावात्, अथ च | सपरिचाराः - परिचारणासहिताः, सौधर्मेशानगत देवीभिः सह यथाक्रमं स्पर्शरूपशब्द मनःप्रवी चारभावात्, ग्रैवेयकानुसरोपपातिनो देवा अदेवीकाः, देवीनां तत्रोत्पादाभावात् अपरिचाराः - अप्रवीचाराः, अत्यन्तमन्दपुरुषवेदोदयतया मनसापि प्रवीचारासम्भवात् न पुनस्ते देवाः सदेवीका अपरीचाराः, तथाभवखाभाव्यात्, 'से एएण' मित्यादि निगमनवाक्यं । देवाः सदेवीकाः संपरिचारा इत्युक्तं, तत्र परिचारणामेव जिज्ञासुः पृच्छति - 'कइविहा णमित्यादि, सुगमं, भगवानाह - 'गौतमेत्यादि गतार्थ, नवरं 'कायपरिचारगा' इति कायेन शरीरेण मनुष्य स्त्रीपुंसानामिव परिचारो-मैथुनोपसेवनं येषां ते कायपरिचारकाः, किमुक्तं भवति १-भवनपत्यादय ईशानदेवलोक देवपर्यन्ताः सङ्किष्टोदय पुरुषवेदकर्मप्रभावतो मनुष्यवत् मैथुनसुखप्रतीयमानाः सर्वाङ्गीणं कायक्लेशजं संस्पर्शसुखमवाप्य प्रीतिमासादयन्ति नान्यथेति, सनत्कुमारमाहेन्द्रयोः कल्पयोर्देवाः स्पर्शपरिचारकाः, स्पर्शेन - स्तनभुजोरुजघन । दिगात्रसंस्पर्शेन परिचारः - प्रवीचारो येषां ते तथा, ते हि यदा प्रवीचारमभिलषन्ति तदा प्रवीचाराभिलाषुकतया प्रत्यासन्नभूतानां देवीनां स्तनाद्यवयवान् संस्पृशन्ति, तावन्मात्रेणैव तेषां कायप्रवीचारादनन्तगुणं सुखं वेदोपशान्तिचोपजायते, ब्रह्मलोकलान्तकयोः कल्पयोर्देवा 'रूपपरिचारका' रूपेण रूपमा प्रदर्शनेन परिचारो-मैथुनोपसेवनं येषां ते तथा, ते हि सुरसुन्दरीणां मनोभवराजास्थानीयं दिव्यमुन्मादजनकं रूपमुपलभ्य कायप्रवीचारादनन्तगुणं सुरतसुखमासादयन्ति तावन्मात्रेणैवोपशान्तवेदा Education Internation For Parts Only ~ 1101 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy