SearchBrowseAboutContactDonate
Page Preview
Page 1101
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३४], --------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३२१-३२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक प्रज्ञापनाया:'मलयवृत्ती [३२१-३२७] ५४८॥ दीप अनुक्रम [५८७-५९३] Sersecccccesesereverseceneces वेठबिताई रूवाई उवदंसेमाणीतो २ चिट्ठति, तते णं ते देवा ताहिं अच्छराहिं सद्धिं रूवपरियारणं करेंति, सेस तं व ३४ प्रवीजाव भुजो २ परिणमन्ति । तत्थ ण जे ते सहपरियारगा देवा तेसि णं इच्छामणे समुप्पअति-इच्छामो णं अच्छराहिं सद्धिं चारपदंसू. सदपरियारणं करेत्तए, तते णं तेहिं देवेहिं एवं मणसीकए समाणे तहेव जाव उत्तरवेउबियाति रूवाति विउति विउवित्ता ३२३-३२७ जेणामेव ते देवा तेणामेव उवागच्छंति २ नातेसिं देवाणं असामंते ठिचा अणुत्तराई उच्चावयाई सदाई समुदीरेमाणीतो २ चिट्ठति, तते गं ते देवा ताहिं अच्छराहिं सद्धिं सद्दपरियारणं करेंति सेसं तं चेव जाव भुजो २ परिणमंति। तत्थ ण जे ते मणपरियारगा देवा तेसिं इच्छामणे समुप्पअति, इच्छामो णं अच्छराहिं सद्धि मणपरियारणं करेत्तते, तते गं तेहिं देवेहि एवं मणसीकए समाणे खिप्पामेव ताओ अच्छराओ तत्थ गयाओ चैव समाणीओ अणुत्तरातिं उच्चावयाति मणाई संपहारेमाणीतो २ चिति. तते णं ते देवा ताहि अग्छराहिं सद्धि मणपरियारणं करेंति, सेसं निरवसेसं तं चेक जाच भुजो २ प०(सूत्र ३२६ ) एतेसि णं भंते । देवाणं कायपरियारगाणं जाव मणपरियारगाणं अपरियारगाण य कयरे० अप्पा वा ४१, गो! सबत्योवा देवा अपरियारगा मणपरियारगा संखे० सद्दपरियारगा असंखे० रूवप० असं० फासप० असं० कायप० असं० ॥ (सूत्र ३२७) पण्णवणाए परियारणापर्य समत्तं ॥ ३४ ॥ ॥५४८॥ 'देवाणमित्यादि, सुगम, नवरं भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानकल्पेषु देवा सदेवीकाः, देवीनां तत्रोत्पादात्,18 अत एव सपरिचाराः-परिचारणासहिताः, देवीनां तत्परिग्रहे यथायोगं भावतः कायप्रवीचारभावात् , सनत्कुमारमाहे ~1100~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy