________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३४], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[३२१]
दीप
प्रज्ञापना- शान्तकषायत्वस्य च भावात् , आह च मूलटीकाकार:-"वेमाणिया मायिमिच्छट्टिीउववष्णगा जाव उवरिमगेवेज्जा, ३४ परियाः मल- अमाविसम्मदिहिउववन्नगा अनुत्तरसुरा एव गृह्यन्ते" इति, 'एवं जहे'सादि, एवमुक्तेन प्रकारेण प्राक् यथा इन्द्रि- चारणापदं ब०वृत्ती.
यसत्के प्रथमोद्देशके भणितं तथा भणितव्यं, तच्च तावस् यावत् सर्वान्तिमं से एएणडेण'मित्यादिना निगमनपाक्यं, सू. ३२१ ॥५४६॥
तचैवम्-'तत्थ णं जे ते मायिमिच्छडिटिउवचन्नगा तेणं न जाणंति न पासंति आहारेंति, तत्व णं जे ते अमायि-18 | सम्मद्दिहिउववष्णगा ते णं दुविहा पपणत्ता, तंजहा-अणंतरोववण्णगा य परंपरोववण्णगा य, तत्थ णं जे ते अणंतरोववष्णगा ते ण ण याणति न पासंति आहारति, तत्थ णं जेते परंपरोवषण्णगा तेणं दुविहा पं०,०-पजत्तगा य अपज्जत्तगा य, तत्थ गंजे ते अपजत्तगा ते णं न जाणंति न पासंति आहारेंति, तत्थ णं जे ते पजत्तगा ते दुविहा पं०,तं.-उवउत्ता य अणुवउत्ता य, तत्थ णं जे ते अणुवउत्ता ते णं ण याणंति न पासंति आहारेंति, तत्थ ण जे ते उचउत्ता ते णं जाणंति पासंति आहारेंति, से एएणठेणं गोयमा ! एवं वुचति-अत्थेगइया न जाणंति न
पासंति आहारति अत्थेगइया जाणंति पासंति आहारेंति ?" इति, अस्थायमर्थः-तत्र ये ते मायिमिथ्यादृष्ट-युपपन्नका Nउपरितनोपरितनवेयकपर्यवसाना इत्यर्थः ते मनोभक्ष्याहारयोग्यान् पुद्गलान् न जानन्ति अवधिज्ञानेन, तदवधेस्तेषा- H५४६॥
मविषयत्वात् , न पश्यन्ति चक्षुषा, तथाविधपाटवाभावात् , येऽप्यमायिसम्यग्दृष्टयुपपन्नका अनुत्तरविमानवासिन इत्यर्थः, ते द्विधा-अनन्तरोपपन्नका परम्परोपपन्नकाच, प्रथमसमयोत्पन्ना अप्रथमसमयोत्पन्नाश्चेत्यर्थः, अत्र ये ते
aasass890888
अनुक्रम [५८७]
~1096~