SearchBrowseAboutContactDonate
Page Preview
Page 1093
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३४], --------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३२०] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३२०] गाथा: प्रज्ञापना- Iवदध्येतव्या यावचतुरिन्द्रियाः, सर्वेषामपि वैक्रियलब्धेरसम्भवेन सूत्रस्य समानत्वात् , वातकायान् प्रति विशेषमभि-1 ३४ परिया:मल- धित्सुः समानगमत्वात् पञ्चेन्द्रियतिर्यग्मनुष्याणामपि बातकायैः सहातिदेशमाह-'नवर'मित्यादि, 'जहा नेरइया' चारणापदं य.वृत्ती . इति यथा नैरयिकास्तथा वक्तव्याः, किमुक्तं भवति ?-'नैरपिकवत् विकुर्वणाऽप्येतेषां वक्तव्या, वैक्रियलब्धिसम्भ॥५४॥ वात् , सा च प्रवीचारणायाः पश्चादिति, 'वाणमंतरजोइसनेमाणिया जहा असुरकुमारा' इति असुरकुमाराणामिव व्यन्तरादीनामपि पूर्व विकुर्वणा पश्चात् परिचारणा वक्तव्येति भावः, सुरगणानां सर्वेषामपि तपाखाभाब्यात्, उक्त च मूलटीकायाम्-“पुर्व विउच्चणा खलु पच्छा परियारणा सुरगणाणं । सेसाण पुषपरियारणा उ पच्छा विउबणया ॥१॥” इति ॥ सम्प्रति आहारविषयमाभोग चिचिन्तयिषुरिदमाह नेरइया गं भंते ! आहारे किं आभोगनिवचिते अणाभोगनि०१, गो! आभोगनिवत्तिएवि अणा, एवं असुरकुमाराणं जाव वेमाणियाणं, णवरं एगिदियाण नोआभोगनिवत्तिए अणाभोगनिवत्तिए । नेरइया णं भंते! जे पोग्गले आहारत्ताए गिण्डंति ते किं जाणंति पा० आहारेंति उदाहु न याति न पासं० आहारैति', गोन याणति न पासंति आहारैति, एवं जाव वेईदिया, चउरिदियाणं पुच्छा, गो० ! अस्थेगतिया न याणति पासंति आहा० अत्थेगइया न याति न II ॥५४४॥ पासंति आहा०, पंचिंदियतिरिक्खजोणियाणं पुच्छा, गो! अत्थे० जा० पा० आहा०१ अत्थे० जान पा० आहा०. अत्थेन याणंति पासंति आहा०३ अत्थेन जान पा० आ०४, एवं जाव मणुस्साणवि, वाणमंतरजोइसिया जहा -18|| दीप अनुक्रम [५८४-५८६] ~1092~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy