SearchBrowseAboutContactDonate
Page Preview
Page 1092
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३४], --------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३२०] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३२०] eaeses गाथा: वाक्यालङ्कारे, भदन्त !-परमकल्याणयोगिन् ! परमसुखयोगिन् ! वा अनन्तरं-उपपातक्षेत्रप्राप्सिसमयमेव आहापरयन्तीत्यनन्तरागताहाराः, 'ततो निश्चत्तणया' इति ततः-अनन्तराहारग्रहणादारभ्य क्रमेण शरीरस्पेति गम्यते नि-11 वर्त्तना-निष्पत्तिर्भवति, 'ततो परियाइणया' इति ततः-शरीरनिष्पत्तेरारभ्य पर्यादानं यथायोगमङ्गप्रत्यकैलोमापहारादिना समन्ततः पुद्गलादानं 'ततो परिणामणया' इति ततः पुद्गलादानादनन्तरं तेषां पुद्गलानां परिणामनइन्द्रियादिरूपतया परिणत्यापादनं 'ततो परियारणया' इति ततः-इन्द्रियादिरूपतया परिणत्यापादनादूर्व परिचारणा-यथायोगं शब्दादिविषयोपभोगः, ततः पश्चात् विकुर्वणा-वैक्रियलग्धिवशात् विक्रिया नानारूपा १, एवमुक्त भगवानाह-'हंता! गोयमे'त्यादि, हन्तेत्यभ्यनुज्ञार्थ, हता! गौतम ! नैरयिका अनन्तराहारा इत्यादि, तदेवं यथा नैरयिकाणामनन्तराहारादिवक्तव्यतोक्ता तथा असुरकुमारादीनामपि स्तनितकुमारपर्यवसानानां वक्तव्या, नवरं | तेषां पूर्व विकुर्वणं पश्चात् परिचारणा, ते हि विशिष्टशब्दाधुपभोगवाम्छायां पूर्वमिष्टं वैक्रिय रूपं कुर्वन्ति पश्चात् शब्दाधुपभोगमित्येष नियमः, शेषास्तु शब्दाधुपभोगसम्पत्ती सत्यां हर्षवशात् विशिष्टतरशब्दाधुपभोगवान्छातः | अन्यतो वा कुतश्चित्कारणात् विकुर्वते, ततस्तेषां पूर्व प्रवीचारणा पश्चाद्विकुर्वणेति, पृथिवीकायविषये प्रश्नसूत्रं तथैव | उत्तरसूत्रे तावद् वक्तव्यं यावत् परिचारणा, तेषामपि स्पर्शीपभोगसम्भवात् , 'नो चेव णं विउचणय'त्ति न चैव तेषां| | विर्वणा याच्या, वैक्रियलब्धेरसम्भवात् , 'एच'मित्यादि, एवं-पृथिवीकायिकवत् अप्कायादयो वातकायवजोंस्ता दीप अनुक्रम [५८४-५८६] ~ 1091~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy