SearchBrowseAboutContactDonate
Page Preview
Page 1094
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३२१] दीप अनुक्रम [५८७] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशक: [-] दारं [-] मूलं [ ३२१] .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [३४], मुनि दीपरत्नसागरेण संकलित.. Education Internation नेरइया, वैमाणियाणं पुच्छा, गो० ! अत्थे० जा० पा० आ०, अस्थे० न जा० न पा० आ०, से केणद्वेणं मंते ! एवं बु० वेमाणिया अत्थे ० जा ० पा० आ० अत्थे० न जा० न पा० आ०१, गो० ! बेमाणिया दुविहा पं० तं०- माईमिच्छदिट्ठिउववन्नगा य अमाथिसम्मद्दिट्टिउव, एवं जहा इंदियउद्देसए पढमे मणितं तहा भाणित जाव से एएणडे णं गो० ! एवं बुच्चति, नेरइया णं भंते केवतिया अज्झवसाणा पं० १, गो० ! असंखेजा अज्झवसाणा, ते णं भंते! किं यसत्था अपसस्था १, गो० 1 पसत्थावि अप० एवं जाव वैमाणियाणं । नेरइया पणं मंते । किं सम्मत्ताभिगमी मिच्छत्ताभिगमी सम्मामिच्छत्ताभिगमी १, गो० सम्मत्ताभिगमीवि भिच्छताभिगमीवि सम्मामिच्छत्ताभिगमीवि, एवं जाव बेमाणियावि, नवरं एगिंदियविगलिंदिया णो सम्मत्ताभिगमी मिच्छत्ताभिगमी नो सम्मामिच्छत्ताभिगमी (सूत्रं ३२१ ) 'नेरइयाण' मित्यादि, आभोगनिर्वर्त्तितो यदा मनःप्रणिधानपूर्वमाहारं गृहन्ति, शेषकालमनाभोग निर्वर्त्तितः, स च लोमाहारोऽवसातव्यः, एवं शेषाणामपि जीवानामाभोगनिर्वर्त्तितोऽना भोगनिर्वर्त्तितश्चाहारो भावनीयः, नवरमेकेन्द्रियाणामतिस्तोकापटुमनोद्रव्यलब्धिसम्पन्नत्वात् पटुतर आभोगो नोपजायते इति तेषां सर्वदाऽनाभोगनिर्वर्त्तित एवाहारो न पुनः कदाचिदप्याभोग निर्वर्त्तितः । अधुना आहार्यमाणपुद्गलविषये ज्ञानदर्शने चिन्तयति - 'नेरइया णं भंते' इत्यादि, नैरयिका णमिति वाक्यालङ्कारे भदन्त ! यान् पुद्गलान् आहारतया गृह्णन्ति तान् किं जानन्ति पश्यन्ति उत नेति ?, भगवानाह — गौतम ! न जानन्त्यवधिज्ञानेन, लोमाहारतया तेषामतिसूक्ष्मत्वेन नारका For Penal Use On ~ 1093~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy