SearchBrowseAboutContactDonate
Page Preview
Page 1088
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३३], -------------- उद्देशक: [-], ------------- दारं [-], --------------- मूलं [३१९-३१९R] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३१९३१९R] seeincase दीप अनुक्रम [५८२-५८३] गो०! देसोहीपि सबोहीवि, वाणमंतरजोदसियवेमाणियाणं जहा नेरहयाणं । नेरइयाणं भंते ! ओही किं आणुगामिते अणाणुगामिते बड्डमाणते हीयमाणए पडिवाई अप्पडिवाई अवहिए अणवहिए , मो०! आणुगामिए नो अणाणुगामिए नो बद्माणते नो हीयमाणए नो पडिवाई अप्पडिवाई अवहिए नो अणवहिए, एवं जाव धणियकुमाराण, पंचिंदियतिखिखजोणियाणं पुच्छा, गो! आणुगामितेवि जाव अणवहिएपि, एवं मप्रसाणवि, वाणमंतरजोतिसियवेमाणियाणं जहा नेरहयाण (सूत्र ३१९)॥ पण्णवणाए ओहिपदं समत्तं ॥ ३३॥ 'नरइयाण'मित्यादि, 'तप्पागारसंठिए'त्ति तप्रो नाम काष्ठसमुदायविशेषो यो नदीप्रवाहेण प्लाव्यमानो दूरा-1 दानीयते स चायतख्यत्रश्च भवति, तदाकारसंस्थितोऽवधिनारकाणां, असुरकुमारादीनां सर्वेषामपि भवनपतीनां पल्लकसंस्थानसंस्थितः, पल्लको नाम लाटदेशे धान्याधारविशेषः, स चोर्बाध आयत उपरि च किश्चित्सहितः, पञ्चन्द्रियतिर्यग्योनिकानां मनुष्याणां च नानासंस्थानसंस्थितो, यथा स्वयम्भूरमणोदधी मत्स्याः, अपि च तत्र मत्स्यानां वलयाकारं संस्थानं निषिद्धं तिर्यग्मनुष्यावधेस्तु तदपि भवति, उक्तं च-"नाणागारो तिरियमणुएसु मच्छा सयंभूरमणेव । तत्थ वलयं निसिद्धं तस्स पुण तयंपि होजाहि ॥१॥" व्यन्तराणां परहसंस्थानसंस्थितः, पटह आतो- यविशेषः, स च किश्चिदायत उपर्यधश्च समप्रमाणः, ज्योतिप्कदेवानां झलरीसंस्थानसंस्थितः, झल्लरी-चौवनद्धविस्तीर्णवलयाकारा आतोचविशेषरूपा देशविशेष प्रसिद्धा, सौधर्मदेवादीनामच्युतदेवपर्यन्तानां मृदङ्गसंस्थानसंस्थितः, 39292902039302030202030 मूल-संपादने अत्र सूत्र-क्रमांकने मुद्रण-दोषात् (सूत्रं ३१९) इति '३१९' क्रम द्विवारान् मुद्रितं ~1087~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy