SearchBrowseAboutContactDonate
Page Preview
Page 1089
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३३], -------------- उद्देशक: [-], ------------- दारं [-], --------------- मूलं [३१९-३१९R] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३१९३१९R] प्रज्ञापनाया: मलयवृत्ती. ॥५४॥ दीप अनुक्रम [५८२-५८३] मृदङ्गो वाद्यविशेषः, स चाधस्तात् विस्तीर्ण उपरि च तनुकः सुप्रतीतः, अवेयकदेवानां प्रथितपुष्पसशिखाकरूपच-18 ३३ अवमेरीसंस्थानसंस्थितः, अनुत्तरोपपातिकदेवानां कन्याचोलकापरपर्यायजवनालकसंस्थानसंस्थितः, तथा च तप्राकारा-18 | धिपदं सू. दीनां व्याख्यानमिदं भाष्यकृदाह-"तप्पेण समागारो तप्पागारो स चाययत्तंसो । उद्धायतो उ पल्लो उरिं च स किंचि सखित्तो ॥१॥ नचायतो समोविय पडहो हेट्टोवरि पईतो सो। चम्माणवणद्धविच्छिन्नवलयरूवा उ झल्ल|रिया ॥२॥ उद्धायओ मुइंगो हेवा रुंदो तहोवरि तणुओ। पुप्फसिहावलिरइया चंगेरी पुप्फचंगेरी ॥३॥ जवनालओत्ति भण्णाद उम्भ सिरकंचुओ कुमारीए॥" इति, अनेन च संस्थानप्रतिपादनेनेदमावेदितं द्रष्टव्यं, भवनपतिव्यन्त-II राणामूर्व प्रभूतोऽवधिवैमानिकानामधः ज्योतिष्कनारकाणां तिर्यक् विचित्रो नरतिरश्चां, आह च-"भवणवइवणयराणं उर्ख बहुगो अहो य सेसाणं । नारगजोइसियाणं तिरिय ओरालिओ चित्तो॥१॥" तथा नैरयिकभवनपतिव्यन्तरज्योतिप्कवैमानिकाः तथाभवखाभाब्यादवधेमध्यवर्त्तिनो न पुनर्वहिः, किमुक्तं भवति -सर्वतःप्रकाशिखसम्बद्धावधयो भवन्ति, न तु स्पर्द्धकावधयो विच्छिन्नावधयो वा, तिर्यपञ्चेन्द्रियास्त्ववधेरन्तन विद्यन्ते, किन्तु बहिः, अत्राप्येष भावार्थ:-तिर्यपञ्चेन्द्रियास्तथाभवखाभाव्यात् स्पर्धकावधयो विच्छिन्नापान्तरालसर्वतःप्रकाश्यवधियो वा भवन्ति, स्पर्द्धकाद्यवधयो वेति भावः, देशावधिसर्वावधिचिन्तायां मनुष्यवर्जाः सर्वेऽपि देशावधयः, मनुष्यास्तु देशावधयोऽपि भवन्ति सर्वावधयोऽपि, परमावधेरपि तेषां सम्भवात् । आनुगामिकादिचिन्तायां नैरयिकभवनपति 202082020009983 ॥५४॥ ~ 1088~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy