SearchBrowseAboutContactDonate
Page Preview
Page 1077
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३१७] + गाथा दीप अनुक्रम [५७९ -५८० ] प्रज्ञापना याः मल य० वृत्ती. ॥५३६ ॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [३३], उद्देशक: [-] --------------- मूलं [ ३१७] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः अथ त्रयस्त्रिंशत्तमं ज्ञानपरिणामाख्यं पदं ॥ ३३ ॥ तदेवमुक्तं द्वात्रिंशसमं पदं, सम्प्रति त्रयस्त्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरपदे चारित्रपरि णामविशेषः संयमः प्रतिपादितः, इह तु ज्ञानपरिणामविशेषः खल्ववधिः प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याविधिविषयमधिकारद्वारमाह भेदविसयसंठाणे अम्भितरबाहिरे य देसोही । ओहिस्स य खयबुद्धी पडिवाई चैव अपडिवाई ॥ १ ॥ कइविहा णं भंते! ओही पण्णत्ता १, गो० ! दुविहा ओही पद्मत्ता, तं०- भवपञ्चइया य खओवसमिया य, दोन्हं भवपचइया, तं०--देवाणय नेरइयाण य, दोन्हं खओवसमिया, तं० मणूसाणं पंचिदियतिरिक्खजोणियाण य (सूत्रं ३१७ ) 'भेयविसयेत्यादि, अवधेः - अवधिज्ञानस्य प्रागनिरूपितशब्दार्थस्य प्रथमं भेदो वक्तव्यः, ततो विषय स्तदनन्तरं संस्थानं-अवधिना द्योतितस्य क्षेत्रस्य यस्तप्रादिरूप आकारविशेषः सोऽवधिनिबन्धन इत्यवधेः संस्थानत्वेन व्यपदिश्यते, तथा द्विविधोऽवधिर्वक्तव्यः, तद्यथा-अभ्यन्तरो वाचश्च तत्र योऽवधिः सर्वासु दिक्षु स्वद्योत्यं क्षेत्रं प्रकाशयति अवधिमता च सह सातत्येन ततः खद्योत्यं क्षेत्रं सम्बद्धं सोऽभ्यन्तरावधिः, एतद्विपरीतो वाह्यावधिः, स च द्विधा, Education Internation For Parts Use Only ३३ अव धिपदं सू. ३१७ ~ 1076~ ॥५३६॥ अथ पद (३३) "अवधिः" आरब्धम् •••अत्र मूल-संपादने अध्ययनस्य (पदस्य) नामकरणे किञ्चित् स्खलना संभाव्यते- "अवधि" स्थाने "ज्ञानपरिणाम" इति मुद्रितं
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy