SearchBrowseAboutContactDonate
Page Preview
Page 1070
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३१४] दीप अनुक्रम [५७४] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशक: [-], दारं [-] पदं [३०], मूलं [ ३१४] मुनि दीपरत्नसागरेण संकलित.. .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः ज्ञानदर्शनोपयोगस्य क्रमशो व्यवस्थापितत्वात् एवं शर्कराप्रभावालुकाप्रभाषकप्रभा धूम प्रभातमः प्रभातमस्तमः प्रभासौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकशुक्र सहस्रारान्तप्राणतारणाच्युतकल्पग्रैवेयकविमानानुत्तरविमानेषत्प्राग्भाराभिधपृथिवीपरमाणुपुद्गलद्विप्रदेशिक स्कन्धयावदनन्तप्रदेशिकस्कन्धविषयाण्यपि सूत्राणि भावनीयानि, ननु यदि ज्ञानदर्शने साकारानाकारतया पृथमेवं व्यवस्थापितविषये तत इदमायातं यदा भगवान् केवली रत्नप्रभादिकमाकाराद्यभावेन परिच्छिनत्ति तदा स पश्यतीत्येवं वक्तव्यो न जानातीति, सत्यमेतत् तथा चाह- 'केवली णं भंते ! इमं रयणप्पभं पुढविं अणागारेहिं अहेऊहिं' इत्यादि, प्रायो भाषितत्वात् सुगमं ॥ इति श्रीमलयगिरिविरचितायां ० त्रिंशत्तमं पदं समासं ॥ ३० ॥ अथ एकत्रिंशत्तमं संज्ञापरिणामपदं ॥ ३१ ॥ DAGE तदेवमुक्तं पश्यत्ताऽऽख्यं त्रिंशत्तमं पदं, साम्प्रतमेकत्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरपदे ज्ञानपरिणामविशेषः प्रतिपादितः, इह तु परिणामसाम्याद् गतिपरिणामविशेष एव संज्ञापरिणामः प्रतिपाद्यते, तत्र चेदमादिसूत्रम् अत्र पद (३०) "पश्यता" परिसमाप्तम् For Park Lise Only Cror अथ पद (३१) "संज्ञी / संज्ञापरिणाम" आरब्धम् •••अस्य अध्ययनस्य आगम-गाथा (मूल - ८) दर्शित-नाम "संज्ञी" अस्ति, किंतु अत्र वृत्तिगत नाम " संज्ञापरिणाम" इति दृश्यते ~1069~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy