SearchBrowseAboutContactDonate
Page Preview
Page 1071
Loading...
Download File
Download File
Page Text
________________ आगम (१५) ཝཱ ཟླ - ལྕལླཱཡྻ ཏྠཱ [३१५] -५७६] प्रज्ञापनाया मल य० वृत्ती. ॥५३३॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-], पदं [३१], उद्देशक: [-] मूलं [ ३१५] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः Education Internation जीवा णं भंते ! किं सण्णी असण्णी नोसण्णीनोअसण्णी १, गो० । जीवा सण्णीवि असण्णीवि नोसण्णीनोअसण्णीवि । नेरइयाणं पुच्छा, गो० ! नेरइया सण्णीवि असण्णीवि नो नोसण्णीनोअसण्णी, एवं असुरकुमारा जाव धणियकुमारा, ढविकायाणं पुच्छा, गो० ! नो सण्णी असण्णी, नो नोसण्णीनोअसण्णी, एवं बेईदियतेइंदियचउरिंदियावि, मणूसा जहा जीवा, पंचिदियतिरिक्ख जोणिया वाणमंतरा य जहा नेरइया, जोतिसियवेमाणिया सण्णी नो असण्णी नो नोसण्णीनोअसण्णी, सिद्धाणं पुच्छा, गो० ! नो सुण्णी नो असण्णी नोसणिनोअसण्णी, नेरइयतिरियमणुया य वणपरगसुरा इसणीसणी व । विगलिंदिया असण्णी जोतिसवेमाणिया सण्णी ॥ १॥ (सूत्रं ३१५) पण्णवणाए सण्णीपर्यं समत्तं ॥ ३१ ॥ 'जीवा णं भंते! किं सण्णी' इत्यादि, संज्ञानं संज्ञा- 'उपसर्गादात' इत्यप्रत्ययः भूतभवद्भाविभावस्वभावपर्यालोचनं सा विद्यते येषां ते संज्ञिनः, विशिष्टस्मरणादिरूपमनोविज्ञानभाज इत्यर्थः यथोक्तमनोविज्ञानविकला असंज्ञिनः, तेच एकेन्द्रिय विकलेन्द्रियसम्मूर्च्छिमपञ्चेन्द्रिया वेदितव्याः, अथवा संज्ञायते सम्यक् परिच्छियते पूर्वोपलब्धो वर्त्तमानो भावी च पदार्थों यया सा संज्ञा, भिदादिपाठाभ्युपगमात् करणे घञ्, विशिष्टा मनोवृत्तिरित्यर्थः, सा विद्यते येषां ते संज्ञिनः समनस्का इत्यर्थः, तद्विपरीता असंज्ञिनोऽमनस्का इत्यर्थः, ते चैकेन्द्रियादय एवानन्तरोदिताः प्रतिपत्तव्याः, एकेन्द्रियाणां प्रायः सर्वथा मनोवृत्तेरभावात्, द्वीन्द्रियादीनां तु विशिष्टमनोवृत्तेरभावः, ते हि द्वीन्द्रियादयो वार्त्तमानिकमेवार्थ शब्दादिकं शब्दादिरूपतया संविदन्ति, न भूतं भाविनं चेति, केवली सिद्धयोभयप्रतिषेधविं For Parts Only ~1070~ ३१ संज्ञापदं सू. ३१५ ||५३३॥ wor
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy