SearchBrowseAboutContactDonate
Page Preview
Page 1068
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३०], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३१४] रत्नकाण्डं तदनन्तरं योजनसहस्रप्रमाणमेव वज्रकाण्डं तस्याप्यधो योजनसहस्त्रमानं वैदूर्यकाण्डमित्यादि, 'हेऊहिं'ति हेतवः--उपपत्तयः, ताथेमाः-केन कारणेन रत्नप्रभेत्यभिधीयते ?, उच्यते, यस्मादस्याः रनमयं काण्डं तस्मात् रत्नप्रभा, रत्नानि प्रभा-खरूपं यस्याः सा रत्नामेति व्युत्पत्तेरिति, 'उबमाहि' इति उपमामिः, 'माङ्ग माने' अस्मादुपपूर्वात् उपमितं उपमा 'उपसर्गादात' इत्यप्रत्ययः, ताश्चैवं-रतप्रभायां रत्नप्रभादीनि काण्डानि वर्णविभागेन कीदृशानि, परागेन्दुसदृशानि इत्यादि, 'दिट्टतेहिं ति दृष्टः अन्तः-परिच्छेदो विवक्षितसाध्यसाधनयोः सम्बन्धसाविनाभावरूपस्य प्रमाणेन यत्र ते दृष्टान्तास्तैर्यथा घटः स्वगतैर्धम्मैः पृथुबुनोदरायाकारादिरूपैरनुगतः परधर्मेभ्यश्च पटादिगतेभ्यो व्यतिरिक्त उपलभ्यते इति पटादिभ्यः पृथक् वस्त्वन्तरं तथैवेषाऽपि रत्नप्रभा खगतभेदैरनुषक्ता शर्कराप्रभादिभेदेभ्यश्च व्यतिरिक्तेति ताभ्यः पृथक वस्वन्तरमिसादि. 'वण्णेहिं ति शुक्लादिवर्णविमागेन तेषामेव उत्कषों-18 पकसक्येयासंख्येयानन्तगुणविभागेन च, वर्णग्रहणमुपलक्षणं तेन गन्धरसस्पर्शविभागेन चेति द्रष्टव्यं, 'संठाणेहिति यानि तस्यां रत्नप्रभायां भवननारकादीनां संस्थानानि, तद्यथा-'ते णं भवणा बाहिं वहा अंतो चउरंसा अहे पुक्ख-13॥ रकण्णियासंठाणसंठिया' तथा 'ते गं नरया, अंतो बट्टा चाहिं चउरंसा अहे खुरप्पसंठाणसंठिया' इत्यादि, तथा |'पमाणेहिंति प्रमाणानि, 'अहे'त्यादि परिमाणानि, यथा 'असीउत्तरजोयणसयसहस्सवाइला रजुप्पमाणमत्ता आयामविखंभेण'मित्यादि, 'पडोयारेहिंति प्रति-सर्वतः सामस्त्येन अवतीर्यते-व्याप्यते येते प्रत्यवताराः, ते चात्र। 3882920022Saa दीप अनुक्रम [५७४] reert SAREarathrINMind ~1067~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy