SearchBrowseAboutContactDonate
Page Preview
Page 1067
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३१४] दीप अनुक्रम [५७४] प्रज्ञापना या मल य० वृसौ. ॥ ५३१ ॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-] मूलं [ ३१४] उद्देशक: [-] .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [३०], मुनि दीपरत्नसागरेण संकलित.. Education Internation जाणति तं समर्थ पास जं समयं पासह तं समयं जाणइ ?, गो० ! नो तिणछे समट्ठे से केणद्वेगं भंते! एवं बुवति केवली इमं रयणप्प पुढवि आगारेहिं० जं समयं जाणति नो तं समयं पासति जं समयं पा० नो तं समयं जा० १, गो० ! सागारे से गाणे भवति अणागारे से दंसणे भवति, से तेणद्वेणं जाव गो तं समयं जाणाति एवं जाब अहे सत्तर्म । एवं सोहम जाव अयं गेविजगविभाणा अणुत्तरविमाणा, ईसीपन्भारं पुढवीं, परमाणुं पोग्गलं दुपदेसियं खंघं जाव अणतपदेसिय खंधं, केवली णं भंते ! इमं रयणप्पभं पुढविं अणागारेहिं अहेतुर्हि अणुवमाहिं अदितेहिं अवण्णेहिं असंठाणेहिं अपमाणेहिं अपडोयारेहिं पासति न जाणति १, हंता ! गो० 1 केवली णं इमं रयणप्पमं पुढविं अगागारेहिं जाव पासति न जाणति, से केणद्वेणं भंते ! एवं वृ० केवली इमं रयणप्पभं पुढविं अणागारेहिं जाव पासति ण जाणति, गो० 1 अणगारे से दंसणे भवति सागारे से नाणे भवति, से ते० गो० ! एवं बुच्चइ केवली णं इमं रयणप्पभ्रं पुढर्वि अणागारेहिंजाब पासति ण जाणति, एवं जाव ईसिप्पभारं पुढविं परमाणुं पोग्गलं अणतपदेसियं खंधं पासति न जाणति ॥ ( सू ३१४ ) पासणयापर्यं समतं ।। ३० ।। 'केवली णं भंते!' इत्यादि, केवलं ज्ञानं दर्शनं चास्यास्तीति केवली णमिति वाक्यालङ्कृती भदन्त ! - परमकल्याणयोगिन् ! 'मां' प्रत्यक्षत उपलभ्यमानां रत्नप्रभाभियां पृथिवीं 'आगारेहिं' ति आकारभेदा यथा इयं रजप्रभा - पृथिवी त्रिकाण्डा खरकाण्डपङ्ककाण्ड अप्काण्डभेदात्, खरकाण्डमपि षोडशभेदं, तद्यथा - प्रथमं योजनसहस्रमानं For Parts Only ~1066~ ३० पश्यतापदं आकारा दिज्ञानदर्शनपृथ क्त्वं सू. ३१४ १५३१॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy