SearchBrowseAboutContactDonate
Page Preview
Page 1061
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२९], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३१२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: ३.पश्य चापदं सू. प्रत सूत्रांक याः मलयवृत्ती. ॥५२॥ पयोगाः, मनुष्येषु सर्वज्ञानदर्शनलब्धिसम्भवात् , व्यन्तरज्योतिष्कबैमानिका यथा नैरयिकाः, तदेवं सामान्यतश्चतुर्विशतिदण्डकक्रमेण च जीवानां उपयोगश्चिन्तितः, सम्प्रति मन्दमतिस्पष्टावबोधाय जीवा एव तत्तदुपयोगोपयुक्ताः सामान्यतश्चतुर्विंशतिदण्डकक्रमेण चिन्त्यन्ते-'जीवा णं भंते !' इत्यादि सुगमम् । इति श्रीमलयगिरिविरचितायां० एकोनत्रिंशत्तममुपयोगाख्यं पदं समाप्त ॥ २९ ॥ [३१२] asvem peeeeeeeeee अथ त्रिंशत्तमं पश्यत्ताख्यं पदं ॥ ३०॥ दीप अनुक्रम [५७२] तदेवमुक्तमेकोनत्रिंशत्तमं पदं, सम्प्रति त्रिंशत्तममारभ्यते, अस्स चायमभिसम्बन्धः-इहानन्तरपदे ज्ञानपरिणामविशेष उपयोगोऽभिहितः, इहापि ज्ञानपरिणामविशेषे उपयोगे पश्यत्ता चिन्त्यते इति, तत्र चेदमादिसूत्रम् कतिविहाणं मंते ! पासणया पण्णता?, गो दुविहा पासणया पं००-सागारपासणया अणागारपासणया, सागारपासणया ण मंते ! कइविहा पं०१, गो! छबिहा पण्णता, तं०-सुयणाणपा० ओहिणाणपा० मणपज्जवणाणपा० केवलणाणपा. सुयअण्णाणसागारपा०विभंगणाणसागारपासणया, अणागारपासणयाणं भंते ! कइविधा०, गो०! तिविहा ५०,० ५२८॥ अत्र पद (२९) "उपयोग" परिसमाप्तम् अथ पद (३०) "पश्यता" आरब्धम् ~10604
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy