SearchBrowseAboutContactDonate
Page Preview
Page 1056
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२९], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३१२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३१२] Seceseises Proeceaeeeeee ण्णाणोवउत्ता ते णं पुढवि० सागारोब०, जे णं पुढवि. अचक्खुदंसणोवउत्ता ते णं पुढ० अणागारोवउत्ता, से तेणडेणं गो! एवं बु० जाव वणफइकाइया । बेइंदियाणं भंते ! अट्ठसहिया तहेव पुच्छा, गो०! जाव जे गं बेइंदिया आमिणिबोहिय०सुयणाणमतिअण्णाणसुयअण्णाणोवउत्चा ते गं बेइंदिया सागारोवउत्ता, जे णं इंदिया अचक्खुदंसणोवउत्ता तेणं अणागा०, से तेणद्वेणं, गो! एवं बु० एवं जाव चउरिदिया, गवरं चक्खुदंसणं अमहियं चउरिदियाणंति, पंचिंदियतिरिक्खजोणिया जहा नेरइया, मणूसा जहा जीवा, वाणमंतरजोतिसियवेमाणिया जहा नेरहया (सूत्र ३१२) पण्णवणाए भगवईए एगोणतीसइमं उवओगपर्य समत्तं ॥ २९ ॥ 'कइविहे णं भंते ! उबओगे पं.' कतिविधः-कतिप्रकारः, सूत्रे एकारो मागधभाषालक्षणवशात् , णमिति वाक्यालती, भदन्त !-परमकल्याणयोगिन् ! 'उपयोगः' उपयोजनमुपयोगः भावे घन्, यद्वा उपयुज्यते-वस्तुप-10 रिच्छेदं प्रति व्यापार्यते जीवोऽनेनेत्युपयोगः-पुंनाम्नि घ' इति करणे धप्रत्ययो बोधरूपो जीवस्य तत्त्वभूतो व्यापारः प्रज्ञप्तः-प्रतिपादितः१, भगवानाह-'गोयमे त्यादि, आकार:-प्रतिनियतोऽर्थग्रहणपरिणामः, 'आगारो अ |विसेसो' इति वचनात् , सह आकारेण वर्तत इति साकारः स चासावुपयोगच साकारोपयोगः, किमुक्तं भवति ?-11 सचेतने अचेतने वा वस्तुनि उपयुआन आत्मा यदा सपर्यायमेव वस्तु परिच्छिनत्ति तदा स उपयोगः साकार उच्यते इति, स च कालतः छमस्थानामन्तर्मुहू कालं केवलिनामेकसामयिका, तथा न विद्यते यथोक्तरूप आकारो दीप अनुक्रम [५७२] ~1055~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy