________________
आगम
(१५)
प्रत
सूत्रांक
[३१२]
दीप
अनुक्रम [५७२]
प्रज्ञापना
या मल
य० वृत्ती.
||५२६॥
पदं [२९],
Education intemational
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
उद्देशक: [-]
दारं [-],
यत्र सोऽनाकारः स चासाबुपयोगश्च अनाकारोपयोगः, यस्तु वस्तुनः सामान्यरूपतया परिच्छेदः सोऽनाकारोप| योगः स्कन्धावारोपयोगवदित्यर्थः, असावपि स्थानामान्तर्मुहूर्तिकः परमनाकारोपयोगकालात् साकारोपयोगकालः सङ्ख्येयगुणः प्रतिपत्तव्यः, पर्यायपरिच्छेदकतया चिरकाललगनात, छद्मस्थानां तथाखाभान्यात्, केवलिनां वनाकारोऽप्युपयोग एकसामयिकः चशब्दौ स्वगतानेकभेदसूचकौ, तत्र साकारोपयोगभेदानभिधित्सुरिदमाह'सागारोवओगे णं भंते ।' इति, अर्थाभिमुखो नियतः --- प्रतिनियतस्वरूपो बोधो - बोधविशेषो अभिनिबोधः अ|भिनिबोध एव आभिनिबोधिकं, अभिनिबोधशब्दस्य विनयादिपाठाभ्युपगमात् 'विनयादिभ्य' इत्यनेन खार्थे इकण् प्रत्ययः, 'अतिवर्त्तन्ते खार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानी 'तिवचनादत्र नपुंसकता, यथा विनय एव वैनयिकमित्यत्र, अथवा अभिनिबुध्यतेऽस्मादस्मिन्वेति अभिनिबोधः- तदावरणकर्मक्षयोपशमस्तेन निर्वृत्तमाभिनिवोधिकं तथ तज्ज्ञानं च आभिनिवोधिकज्ञानं, स च इन्द्रियमनोनिमित्तो योग्यदेशावस्थितवस्तुविषयः स्फुटप्रतिभासो बोधवि ६ शेष इत्यर्थः, स चासौ साकारोपयोगश्च आभिनिषोधिकज्ञानसाकारोपयोगः, एवं सर्वत्रापि समासः कर्त्तव्यः तथा श्रवणं श्रुतं वाच्यवाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टार्थग्रहणहेतुरुपलब्धिविशेषः, एवमाकारं वस्तु घटशब्दवाच्यं जलधारणाद्यर्थक्रियासमर्थमित्यादिरूपतया प्रधानीकृतः समानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमितोऽवगमविशेष इत्यर्थः श्रुतं च तत् ज्ञानं च श्रुतज्ञानं, ततो भूयः साकारोपयोगशब्देन विशेषणसमासः, तथाऽवश
For Fans Only
मूलं [ ३१२]
~1056~
२९ उप
योगपदे
सूत्रं ३१२
॥५२६॥