________________
आगम
(१५)
प्रत
सूत्रांक
[३११]
दीप
अनुक्रम
[५६६-५७१]
प्रज्ञापनाया मल
य० वृत्ती.
॥५२४॥
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः)
पदं [२८],
मूलं [३११]
उद्देशक: [२],
GT [C-83], --------------
मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [१५] उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
गिंदियवज्जेहिं होइ जीवेहिं तियभंगो ॥ १॥ असण्णीसु य नेरइय देवमणुए होति छन्भंगा । पुढविदगत रुगणेसु य भंगा तेउलेसाए ॥ २ ॥ कोहे माणे माया छष्भंगा सुरगणेसु सत्रेसुं । माणे माया लोभे णेरइएहिंपि छन्भंगा ॥ ॥ ३ ॥ आभिणित्रोहियनाणे सुयनाणे खलु तहेव सम्मत्ते । छब्भंगा खलु नियमा त्रियतियच उरिदिए भवे ॥ ४ ॥ उवरिलापजत्ती चउसु णेरइयदेवमणुपसुं । उम्भंगा खलु नियमा वजे पढमा उ अपजती ॥ ५ ॥ सण्णी विसुद्धलेसा संजय हिलि तिसु य नाणेसु । श्रीपुरिसाण य वेदेवि छन्भंग अवेय तियभंगो ॥ ६ ॥ सम्मामिच्छामणवहमणनाणे बालपंडियविधी । जाहारसरीरंमि य नियमा आहारया होति ॥ ७ ॥ ओहिंमि विभंगंमि य नियमा आहारया उ नायवा । पंचिंदिया तिरिच्छा मणुया पुण होति विभंगे ॥ ८ ॥ ओरालसरीरं मि य पज्जतीणं च पंचसु तदेव । तियभंगो जियमणुए होंति आहारगा सेसा ॥ ९ ॥ णोभवअभविय लेसा अजोगिणो तहय होंति असरीरी । पढमाए अपजत्तीऍ ते उ नियमा अणाहारा ॥ १० ॥ सन्नासन्नविउत्ता अवेय अकसाइणो य केवलि - णो । तियभंग एक्कवयणे सिद्धाऽणाहारया होति ॥ ११ ॥” एताश्च सर्वा अपि गाथा उक्तार्थप्रतिपादकत्वाद् भावितार्था इति न भूयो भाव्यन्ते ग्रन्थगौरवभयात्, नवरं, 'एकत्रयणे सिद्धाणाहारया होति' इति 'एकवयणे' इत्यत्र तृतीयार्थे सप्तमी एकवचनेन एकार्थेनेति भावः, सर्वत्र सिद्धा अनाहारका भवन्तीति विज्ञेयम् । इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकाय आहारपदस्य द्वितीय उद्देशकः परिसमासः ॥ २ ॥ समासमष्टाविंशतितममाहाराख्यं पदम् ॥ २८॥ ४
अत्र पद (२८) "आहार" परिसमाप्तम्
For Paren
~1052~
२८आहा
रपदे उद्दे
शः २ सू.
३११
॥५२४॥