SearchBrowseAboutContactDonate
Page Preview
Page 1053
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३११] दीप अनुक्रम [५६६-५७१] प्रज्ञापनाया मल य० वृत्ती. ॥५२४॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) पदं [२८], मूलं [३११] उद्देशक: [२], GT [C-83], -------------- मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [१५] उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः गिंदियवज्जेहिं होइ जीवेहिं तियभंगो ॥ १॥ असण्णीसु य नेरइय देवमणुए होति छन्भंगा । पुढविदगत रुगणेसु य भंगा तेउलेसाए ॥ २ ॥ कोहे माणे माया छष्भंगा सुरगणेसु सत्रेसुं । माणे माया लोभे णेरइएहिंपि छन्भंगा ॥ ॥ ३ ॥ आभिणित्रोहियनाणे सुयनाणे खलु तहेव सम्मत्ते । छब्भंगा खलु नियमा त्रियतियच उरिदिए भवे ॥ ४ ॥ उवरिलापजत्ती चउसु णेरइयदेवमणुपसुं । उम्भंगा खलु नियमा वजे पढमा उ अपजती ॥ ५ ॥ सण्णी विसुद्धलेसा संजय हिलि तिसु य नाणेसु । श्रीपुरिसाण य वेदेवि छन्भंग अवेय तियभंगो ॥ ६ ॥ सम्मामिच्छामणवहमणनाणे बालपंडियविधी । जाहारसरीरंमि य नियमा आहारया होति ॥ ७ ॥ ओहिंमि विभंगंमि य नियमा आहारया उ नायवा । पंचिंदिया तिरिच्छा मणुया पुण होति विभंगे ॥ ८ ॥ ओरालसरीरं मि य पज्जतीणं च पंचसु तदेव । तियभंगो जियमणुए होंति आहारगा सेसा ॥ ९ ॥ णोभवअभविय लेसा अजोगिणो तहय होंति असरीरी । पढमाए अपजत्तीऍ ते उ नियमा अणाहारा ॥ १० ॥ सन्नासन्नविउत्ता अवेय अकसाइणो य केवलि - णो । तियभंग एक्कवयणे सिद्धाऽणाहारया होति ॥ ११ ॥” एताश्च सर्वा अपि गाथा उक्तार्थप्रतिपादकत्वाद् भावितार्था इति न भूयो भाव्यन्ते ग्रन्थगौरवभयात्, नवरं, 'एकत्रयणे सिद्धाणाहारया होति' इति 'एकवयणे' इत्यत्र तृतीयार्थे सप्तमी एकवचनेन एकार्थेनेति भावः, सर्वत्र सिद्धा अनाहारका भवन्तीति विज्ञेयम् । इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकाय आहारपदस्य द्वितीय उद्देशकः परिसमासः ॥ २ ॥ समासमष्टाविंशतितममाहाराख्यं पदम् ॥ २८॥ ४ अत्र पद (२८) "आहार" परिसमाप्तम् For Paren ~1052~ २८आहा रपदे उद्दे शः २ सू. ३११ ॥५२४॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy