SearchBrowseAboutContactDonate
Page Preview
Page 1051
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], -------------- उद्देशक: [२], ------------- दारं [८-१३], -------------- मूलं [३११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३११] दीप अनुक्रम [५६६-५७१] प्रज्ञापना पञ्चेन्द्रियाणामेवेति तत्सूत्रे एकेन्द्रियविकलेन्द्रिया न वक्तव्याः, किन्तु शेषाः, एतदेवाह-'भासामणपजत्ती पंचिंदि-२८आहाया: मल- याणं अवसेसाणं नत्थि' इति, आहारपर्याप्त्यपर्यासकसूत्रे एकवचने सर्वत्राप्यनाहारको वक्तव्यो, नो आहारकः, रकपदे उयवृत्ती. आहारपर्याप्त्याऽपर्याप्सो विग्रहगतावेच लभ्यते, उपपातक्षेत्रं प्राप्तस्य प्रथमसमय एवाहारपर्याप्त्या पर्यासत्वभावाद् देश २ EN गत्यादिअन्यथा तस्मिन् समये आहारकत्वानुपपत्तेः, बहुवचने त्वनाहारका इति, शरीरपर्याप्त्यपर्याप्तसूत्रे एकवचने सर्वत्र ॥५२॥ स्वादाहारकः स्यादनाहारक इति, तत्र विग्रहगतावनाहारक उपपातक्षेत्रप्राप्तस्तु शरीरपयोप्तिपरिसमाप्ति यावदाहारक प्वाहारकइति, एवमिन्द्रियपर्याप्त्यपर्याप्तसूत्रे प्राणापानपर्याप्त्यपर्याप्तसूत्रे भाषामनःपर्याप्त्यपर्याप्तसूत्रे च प्रत्येक एकवचने स्वादाहारकः स्यादनाहारक इति वक्तव्यं, बहुवचने 'उवरिलियासु' इत्यादि, उपरितनीषु शरीरापर्याप्तिप्रभृतिषु चतसृषु अपर्याप्तिधु चिन्त्यमानासु प्रत्येक नैरयिकदेवमनुष्येषु षड् भङ्गा वक्तव्याः, तद्यथा-कदाचित्सर्वेऽप्यनाहारका एव १ कदाचित्सर्वेऽप्याहारका एव २ कदाचिदेक आहारक एकोऽनाहारकः ३ कदाचिदेक आहारको बहवोऽनाहारकाः कदाचिदहव आहारकाः एकश्चानाहारकः ५ कदाचिद्वहव आहारका बहबश्वानाहारकाः ६, अवशेषाणां नैरयिकदेवम नुष्यन्यतिरिक्तानां जीवेकेन्द्रियवर्जानां मात्रिक वक्तव्यं, तद्यथा-सर्वेऽपि तावद्भवेयुः आहारकाः१ अथवा आहा- ५२२॥ शरकाव अनाहारकश्च २ अथवा आहारकाथानाहारकाध ३, जीवपदे एकेन्द्रियपदेषु च पुनः शरीरपयोत्यपयोससूत्रे इन्द्रियपयोत्यपयोप्ससूत्रे प्राणापानपर्याप्त्यपर्याप्तसूत्रे च प्रत्येकमभङ्गक आहारका अपि अनाहारका अपि, उमयेषामपि। ~1050~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy