________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ---------------- उद्देशक: [-1, --------------- दारं [-], --------------- मूलं [३७...] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
मज्ञापनायाः मलयवृत्ती.
सूत्रांक
॥५०॥
[३७]]
दीप
तं-एगोरुया आहासिया वेसाणिया गंगोली हयना गर्यकन्ना गोकना संकुलिकन्ना आयसमुहा मेंटमुंही अयोमुहा गोमुही
१प्रज्ञापआँसमुहा हत्यिमुंहा सीह हा वैधमुहा आँसकन्ना हरिकन्ना अंकना कोणपाउरणा उक्कामुहा मेहमुंहा विजुमुहा विजुदता
नापदे मघणदंता लहदंता गूढ्दता सुद्धदंता । सेत्तं अन्तरदीवगा । से किं तं अकम्मभूमगा?, अकम्मभूमगां तीसविहा प०, ०
नुष्यप्रज्ञा. पंचहि हेमवएहि पंचहिं हिरण्णवएहिं पंचहि हरिवासेहिं पंचहि रम्भगवासेहिं पंचहिं देवकुरूहि पंचहिं उत्तरकुरूहिं । से अकम्मभूमगा।
अत्रापि संमूछिममनुष्यविषये प्रवचनबहुमानतः शिष्याणामपि च साक्षाद् भगवतेदमुक्तमिति बहुमानोत्पादनाथेमनान्तर्गतमालापकं पठति-'कहि णं भन्ते' इत्यादि, सुगम, नवरं 'सबेसु चेव असुइटाणेसुत्ति' अन्यान्यपि यानि कानिचिद् मनुष्यसंसर्गवशादशुचिभूतानि स्थानानि तेषु सर्वेष्विति । उक्ताः संमूछिममनुष्याः, अधुना गर्भव्युत्का|न्तिकमनुष्यप्रतिपादनार्थमाह-'कम्मभूमगा' इति कर्म-कृषिवाणिज्यादि मोक्षानुष्ठानं वा कर्मप्रधाना भूमिर्येषां ते कर्मभूमाः आर्षत्वात् समासान्तोऽन्प्रत्ययः कर्मभूमा एव कर्मभूमकाः, एवमकर्मा-यथोक्तकर्मविकला भूमिर्येषां ते अकर्मभूमाः ते एव अकर्मभूमकाः, अन्तरशब्दो मध्यबाची, अन्तरे-लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपाः तद्गता अन्तरद्वीपगाः, “अस्ति पश्चानुपूर्वी" इय॑पी)ति न्यायख्यापनार्थ प्रथमतोऽन्तरद्वीपगान् प्रतिपादयति-से किं तं इत्यादि सुगर्म, नवरमष्टाविंशतिविधा इति याशा एव यावत्प्रमाणा यावदपान्तराला यन्नामानो हिमवत्पर्वतपूर्वाप-18
अनुक्रम [१६६]
-10
॥
५
॥
~104 ~