SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३६] + गाथा दीप अनुक्रम [१६३ -१६५] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-], पदं [१]. उद्देशक: [-], मूलं [३६] + गाथा (१०७) मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः जातिकुलकोटिशतसहस्रसंख्याप्रतिपादिका संग्रहिणीगाथामाह-अत्र द्वीन्द्रियेभ्य आरभ्य यथासंख्येन संख्यापद - योजना, सा चैवं द्वीन्द्रियाणां सप्त जातिकुलकोटि लक्षाणि त्रीन्द्रियाणामष्टी, चतुरिन्द्रियाणां नव, जलचरपञ्चेन्द्रियाणामर्द्धत्रयोदशानि, चतुष्पदस्थलचरपञ्चेन्द्रियाणां दश, उरः परिसर्पस्थलचरपञ्चेन्द्रियाणां दश, भुजपरिसर्पस्थलचरपञ्चेन्द्रियाणां नव, खचरपञ्चेन्द्रियाणां द्वादशेति । उपसंहारमाह-'सेतं' इत्यादि । तदेवमुक्ताः पञ्चेन्द्रियतैर्यग्योनिकाः । सम्प्रति मनुष्यानभिधित्सुराह - Education Internation से किं तं मणुस्सा ?, मणुस्सा दुविहा पं० तं०-संमुच्छिममणुस्सा य गन्भत्रकंतियमणुस्सा य, से किं तं संमुच्छिममणुस्सा ?, कहि णं भन्ते ! समुच्छिममणुस्सा संमुच्छंति ?, गोयमा ! अंतो मणुस्सखित्ते पणयालीसाए जोयणसय सहस्सेसु अाइओ दीवसमुद्देसु परससु कम्मभूमीसु तीसाए अकम्मभूमीसु छपनाए अंतरदीवरसु गम्भवतियमणुस्साणं चैव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणएस वा बंतेसु वा पित्तेसु वा पूपसु वा सोणिएस वा सुकेसु वा सुकपुग्गलपरिसाडेसु वा विगयजीवकलेवरेसु वा थीपुरिससंजोएस वा नगरनिद्धमणेसु वा सबैसु चैव असुइद्वाणेसु, एत्थ णं संमुच्छिममस्सा संमुच्छंति, अंगुलस्स असंखेजइभागमेत्ताए ओगाहणाए असनी मिच्छदिट्टी अभाणी साहिं पजचीहिं अपजतगा अंतोमुडुताउया चैव कालं करेंति से तं संमुच्छिममणुस्सा । से किं तं गन्भवकंतियमणुस्सा १, गम्भवकंतियमणुस्सा ति विहा प०, तं० कम्मभूमगा अकम्मभूमगा अन्तरदीवगा, से किं तं अन्तरदीवगा ?, अंतरदीवगा अट्ठावीसविहा प०, For Pernal Use On | अत्र पञ्चइन्द्रिय-जीवस्य प्रज्ञापना मध्ये मनुष्य जीवस्य प्रज्ञापना आरभ्यते ~ 103~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy