SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], -------------- उद्देशकः [-], ------------- दारं [-], ------------- मूलं [३६] + गाथा(१०७) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूत्रांक प्रज्ञापनायाः मलय०वृत्ती. [३६] ॥४९॥ गाथा याणं खहयरपंचिंदियतिरिक्खजोणियाणं पजतापजनाणं बारस जाइकुलकोडिजोणिपमुहसयसहस्सा भवन्तीति मक्खाय। प्रज्ञापसत्तहजाइकुलकोडिलक्स नव अद्धतेरसाई च । दस दस य होन्ति नवगा तह पारस चेष बोद्धवा ॥ १०७ ।। सेचं नापदे खेखहयरपंचिंदियतिरिक्खजोणिया, सेत्तं पंचिंदियतिरिक्खजोणिया । (सू० ३५) चरपश्चे न्द्रियपु. अथ के ते खचरपञ्चेन्द्रियतैर्यगयोनिकाः १, सूरिराह-खचरपञ्चेन्द्रियतैर्यग्योनिकाश्चतुर्विधाः प्रज्ञसाः, तद्यथा (सू.३५) RAT'चम्मपक्खी' इत्यादि, चर्मात्मको पक्षौ चर्मपक्षौ तौ विद्यते येषां ते चर्मपक्षिणः, लोमात्मको पक्षौ लोमपक्षी तद्वन्तो लोमपक्षिणः, तथा गच्छतामपि समुद्गकवत् स्थिती पक्षी समुद्गकपक्षी तद्वन्तः समुद्गकपक्षिणः, वितती नित्यमनाकुञ्चिती पक्षी येषां (तो) विततपक्षी तद्वन्तो विततपक्षिणः। 'से कि तं' इत्यादि, अथ के ते चर्मपक्षिणः १, |चर्मपक्षिणोऽनेकविधाः प्रज्ञप्ताः, तद्यथा-वल्गुली इत्यादि, एते च भेदा लोकतोऽवसेयाः, 'जे यावन्ने तहप्पगारा' इति,येऽपि चान्ये तथाप्रकारा:-एवंरूपास्ते चर्मपक्षिणो द्रष्टव्याः, उपसंहारमाह-'सेत्तं चम्मपक्खी' लोमपक्षिप्रति||पादनार्थमाह-'से कि तं' इत्यादि, एते च लोमपक्षिभेदा लोकतो वेदितव्याः।समुद्गकपक्षिप्रतिपादनार्थमाह-18 से किंत' इत्यादि पाठसिद्धं, एवं विततपक्षिसूत्रमपि। 'ते समासओ' इत्यादि प्रागवद् भावनीयं, एतेषां द्वादश जातिकुलकोटीनां योनिप्रमुखानि शतसहस्राणि।अमीषामपि शरीरादिषु द्वारेषु चिन्तनं स्त्रीपुंनपुंसकानामल्पबहुत्वं । च जीवाभिगमटीकातः प्रतिपत्तव्यं, इह तु ग्रन्थगौरवभयान लिख्यते । अधुना विनयजनानुग्रहाय द्वीन्द्रियप्रभृति दीप अनुक्रम [१६३ ॥४९ -१६५] ~ 102~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy