SearchBrowseAboutContactDonate
Page Preview
Page 1043
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], -------------- उद्देशक: [२], ------------- दारं [४-७], -------------- मूलं [३१०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३१०]] secemeter दीप अनुक्रम [५६२-५६५] प्रज्ञापना रकाः ४, कदाचिद्रहव आहारका एकोऽनाहारकः ५, कदाचिहच आहारकाः बहवश्चानाहारका इति ६, मानकषाया मल- यसूत्रं मायाकपायसूत्रं चैकवचने प्राग्वत् , बहुवचने विशेषमाह-माणकसाईसु' इत्यादि, मानकषायिषु मायाकषा- रकपदे - यवृत्ती. यिषु बहुवचनेन चिन्त्यमानेषु देवेषु नैरयिकेषु च प्रत्येक षड् मझाः, नैरयिका हि भवखभावतः क्रोधबहुला देवास्तु | देशः २ लोभबहुलास्ततो देवानां नैरयिकाणां च मानकषायो मायाकषायश्च प्रविरल इति प्रागुक्तप्रकारेण षट् भङ्गाः, जीव- गत्यादि॥५१९॥ पदे पृथिव्यादिपदेषु च प्रत्येकमभङ्गकमाहारकाणामनाहारकाणां च मानकषायिणां मायाकषायिणां च प्रत्येक सदैव प्वाहारकतेषु २ स्थानेषु बहुत्वेन लभ्यमानत्वात् , शेषेषु तु स्थानेषु भङ्गत्रिकं, लोभकपायसूत्रमप्येकवचने तथैव, बहुवचने विशे- वादिसू. पमाह-'लोभकसाईसु' इत्यादि, लोभकषायिषु नैरपिकेषु षट् भकास्तेषां लोभकषायस्वाल्पत्वात् , शेषेषु तु जीवैके ३१० न्द्रियवर्जेपु स्थानेष्वपि भात्रिक, देवेष्वपि भात्रिकमिति भावः, तेषां लोभबहुलतया षड्भनयसम्भवात् , जीवे वेकेन्द्रियेषु च प्राग्वदेष एवं भरा. आहारका अप्यनाहारका अपि इति, 'अकसाई जहा नोसपणीणोअसणी'ति | अकपाविणो यथा नोसंजिनोऽसंजिन उक्तास्तथा वक्तव्याः, किमुक्तं भवति -अकपायिणोऽपि मनुष्याः सिद्धाथ, मनुष्या उपशान्तकषायादयो बेदितव्याः, अन्येषां सकपायित्वात. तत एतेषामपि त्रीणि पदानि, तद्यथा-सामा-IMItem लान्यतो जीवपदं मनुष्यपदं सिद्धपदंच, तत्र सामान्यतो जीवपदे मनुष्यपदे च प्रत्येकमेकवचने स्थादाहारका सादपानाहारक इति वक्तव्यं, सिद्धपदे त्वनाहारक एवेति, बहुवचने जीवपदे आहारका अपि अनाहारका अपीति, केवरि ~ 1042~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy