________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], -------------- उद्देशक: [२], ------------- दारं [४-७], -------------- मूलं [३१०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३१०]]
secemeter
दीप अनुक्रम [५६२-५६५]
प्रज्ञापना
रकाः ४, कदाचिद्रहव आहारका एकोऽनाहारकः ५, कदाचिहच आहारकाः बहवश्चानाहारका इति ६, मानकषाया मल- यसूत्रं मायाकपायसूत्रं चैकवचने प्राग्वत् , बहुवचने विशेषमाह-माणकसाईसु' इत्यादि, मानकषायिषु मायाकषा- रकपदे - यवृत्ती. यिषु बहुवचनेन चिन्त्यमानेषु देवेषु नैरयिकेषु च प्रत्येक षड् मझाः, नैरयिका हि भवखभावतः क्रोधबहुला देवास्तु | देशः २
लोभबहुलास्ततो देवानां नैरयिकाणां च मानकषायो मायाकषायश्च प्रविरल इति प्रागुक्तप्रकारेण षट् भङ्गाः, जीव- गत्यादि॥५१९॥
पदे पृथिव्यादिपदेषु च प्रत्येकमभङ्गकमाहारकाणामनाहारकाणां च मानकषायिणां मायाकषायिणां च प्रत्येक सदैव प्वाहारकतेषु २ स्थानेषु बहुत्वेन लभ्यमानत्वात् , शेषेषु तु स्थानेषु भङ्गत्रिकं, लोभकपायसूत्रमप्येकवचने तथैव, बहुवचने विशे- वादिसू. पमाह-'लोभकसाईसु' इत्यादि, लोभकषायिषु नैरपिकेषु षट् भकास्तेषां लोभकषायस्वाल्पत्वात् , शेषेषु तु जीवैके
३१० न्द्रियवर्जेपु स्थानेष्वपि भात्रिक, देवेष्वपि भात्रिकमिति भावः, तेषां लोभबहुलतया षड्भनयसम्भवात् , जीवे
वेकेन्द्रियेषु च प्राग्वदेष एवं भरा. आहारका अप्यनाहारका अपि इति, 'अकसाई जहा नोसपणीणोअसणी'ति | अकपाविणो यथा नोसंजिनोऽसंजिन उक्तास्तथा वक्तव्याः, किमुक्तं भवति -अकपायिणोऽपि मनुष्याः सिद्धाथ,
मनुष्या उपशान्तकषायादयो बेदितव्याः, अन्येषां सकपायित्वात. तत एतेषामपि त्रीणि पदानि, तद्यथा-सामा-IMItem लान्यतो जीवपदं मनुष्यपदं सिद्धपदंच, तत्र सामान्यतो जीवपदे मनुष्यपदे च प्रत्येकमेकवचने स्थादाहारका सादपानाहारक इति वक्तव्यं, सिद्धपदे त्वनाहारक एवेति, बहुवचने जीवपदे आहारका अपि अनाहारका अपीति, केवरि
~ 1042~