________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], -------------- उद्देशक: [२], ------------- दारं [४-७], -------------- मूलं [३१०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३१०]]
एeeccces
दीप अनुक्रम [५६२-५६५]
नामाहारकाणां सिद्धानामनाहारकाणां सदैव बहुत्वेन लभ्यमानत्वात् , मनुष्यपदे भऋत्रिकं, सर्वेऽपि तावद् भवेयुराहारकाः१ अथवा आहारकाचानाहारकश्च २ अथवा आहारकाचानाहारकाच ३ भावना च प्रागेवानेकशः कृता, सिद्धपदे त्वनाहारक एव । गतं कषायद्वारं, सम्प्रति ज्ञानद्वारम् , तत्र
पाणी जहा सम्मदिट्टी, आभिणियोहियणाणी सुयणाणी य बेईदियतेइंदियचउरिदिएसु छम्भंगा, अवसेसेसु जीवादिओ तियभंगो जेसिं अस्थि, ओहिणाणी पंचिंदियतिरिक्खजोणिया आहारगाणो अणाहारगा, अबसेसेसु जीवादिओ तियर्भगो जेसिं अस्थि ओहिनाणं, मणपजवनाणी जीवा मणूसा य एगणवि पुहुत्तेणवि आहाणो अणाहारगा, केवलनाणी जहा नोसण्णीनोअसण्णी, दारं ७1 अण्णाणी मतिअणाणी सुयअण्णाणी जीवेमिंदियवज्जो तियभंगो, विभंगनाणी पंचिंदियतिरिक्खजोणिया मणूसा य आहारगाणो अणा०, अवसेसेसु जीवादियो तियभंगो, दारं ८ । सजोगीसु जीवेनिंदियवजो तियभंगो, मणजोगी वइजोगी जहा सम्मामिच्छदिट्ठी, नवरं पहजोगो विगलिंदियाणवि, कायजोगीसु जीवेगिदियवजो तियभंगो, अजोगी जीवमणूससिद्धा अणाहारगा, दारं ९। सागाराणागारोवउनेसु जीवेगिदियवजो तियभंगो, सिद्धा अणाहारगा, दारं १० । सवेदे जीवेगिंदियवो तियभंगो, इस्थिवेदपुरिसवेदेसुजीवादिओ तियभंगो, नपुंसगवेदए य जीवेर्गिदियवज्जो तियभंगो, अवेदए जहा केवलनाणी, दारं ११ ॥ ससरीरी जीवेगिदियवसो तियमंगो, ओरालियसरीरी जीवमसेसु तियभंगो, अवसेसा आहारगा नो अणाहारगा जेसिं अस्थि ओरालियसरीरं, घेउवियसरीरी आहारगसरीरी य
| अत्र (२८) आहार-पदे प्रथमे उद्देशके द्वाराणि (८, ९, १०, ११, १२, १३ ) 'ज्ञान', 'योगः', 'उपयोग, 'वेद', शरीरं,' पर्याप्ति:' आरब्धानि
~1043~