SearchBrowseAboutContactDonate
Page Preview
Page 1033
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], -------------- उद्देशक: [२], ------------- दारं [१-३], ----- ----- मूलं [३०९] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३०९] प्रज्ञापना- या: मलय.वृत्ती. ॥५१४॥ गाथा यावद्वैमानिको-वैमानिकसूत्रं, नवरमेकेन्द्रिया विकलेन्द्रिया न प्रष्टव्याः, किमुक्तं भवति ?-तद्विषय सूत्रं सर्वथा न २८आहावक्तव्यं, तेषाममनस्कतया संज्ञित्वायोगात्, बहुवचनचिन्तायां जीवपदे नैरयिकादिपदेषु च प्रत्येकं सर्वत्र भनत्रयं, रपदे उद्देतद्यथा-सर्वेऽपि ताबद् भवेयुराहारकाः १ अथवा आहारकाश्च अनाहारकश्च २ अथया आहारकाच अनाहारकाचशः२ सू. का३, तथा चाह-'जीवातीतो तियभंगो जाव चेमाणिया' इति, तत्र सामान्यतो जीवपदे प्रथमभङ्गः सकललोकापे क्षया संज्ञित्वेनोत्पातविरहाभावात् द्वितीयभङ्ग एकस्मिन् संजिनि विग्रहगत्यापन्ने तृतीयभङ्गो बहुषु संज्ञिषु विग्रहगत्यापन्नेष. एवं नैरयिकादिपदेप्यपि भङ्गभाषना कार्या, 'असण्णी णं भंते ।' इत्यादि, अत्रापि विग्रहगतावनाहारकः शेषकालमाहारकः, 'एवं जाव याणमंतरे' इति एवं-सामान्यतो जीवपद इव चतुर्विंशतिदण्डकक्रमेण तावत् वक्तंव्यं यावद्वानमन्तरो-बानमंतरविषयं सूत्र, अथ नैरयिका भवनपतयो वानमन्तराश्च कथमसंज्ञिनो येनासंज्ञिसूत्रे | तेऽपि पठ्यन्ते इति , उच्यते, इह नैरयिका भवनपतयो व्यन्तराश्चासंज्ञिभ्योऽपि उत्पद्यन्ते संज्ञिभ्योऽपि, असंज्ञि-14 भ्यश्च उत्पद्यमाना असंज्ञिन इति व्यवहियन्ते संज्ञिभ्य उत्पद्यमानाः संज्ञिनः, ततोऽसंज्ञिसूत्रेऽपि ते उक्तप्रकारेण8 पठ्यन्ते, ज्योतिष्कवैमानिकास्तु संजिभ्य पवोत्पद्यन्ते नासंजिभ्य इति असंज्ञित्वव्यवहाराभावादिह ते न पठयन्ते,४५१४॥ तथा चाह-'जोइसियवमाणिया न पुच्छिति' किमुक्तं भवति?-तद्विषयं सूत्रं न वक्तव्यं, तेषामसंज्ञित्वाभावादिति, बहुवचनचिन्तायां सामान्यतो जीवपदे एक एव भङ्गः, तद्यथा-आहारका अपि अनाहारका अपि, प्रतिसमयमेके दीप अनुक्रम [५५८ -५६१] ~1032~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy