SearchBrowseAboutContactDonate
Page Preview
Page 1027
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [ ३०८] दीप अनुक्रम [५५७] पदं [२८], मुनि दीपरत्नसागरेण संकलित.. प्रज्ञापना याः मल- 8 य० वृत्ती. है ॥५११॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) मूलं [ ३०८ ] उद्देशक: [१], दारं [-], ..आगमसूत्र [१५], उपांग सूत्र [४] प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः प्रक्षेपतश्चैव ॥ ५ ॥ ] अथ क आहार आभोगनिर्वर्त्तितः को वाऽनाभोगनिर्वर्त्तित इति चेत्, उच्यते, देवानामाभोग- ४२८ आहानिर्वर्त्तितः ओजआहारः स चापर्याप्तावस्थायां, लोमाहारोऽप्यनाभोग निर्वर्त्तितः, स च पर्याप्तावस्थायां आभोगनिर्वर्त्तिरपदे उड़ेतो मनोभक्षणलक्षणः, स च पर्याप्तावस्थायां देवानामेव न शेषाणां सर्वेषामप्यनाभोगनिर्वर्त्तित आहारोऽपर्याप्तावस्थायां शः १ लोमाहारः पर्याप्तावस्थायां, नैरयिकवर्जानां लोमाहारो, नैरयिकाणां तु लोमाहार आभोगनिर्वर्त्तितोऽपि, द्वीन्द्रियादीनां मनुष्यपर्यवसानानां यः प्रक्षेपाहारः स आभोगनिर्वर्त्तित एवेति । श्रीमलयगिरिविर० प्रज्ञापनाटीकायाँ आहारपदस्य प्रथमोद्देशकः परिसमाप्तः ॥ Education Internation व्याख्यात आहारपदस्य प्रथमोद्देशकः, सम्प्रति द्वितीयो व्याख्येयः, तत्र चादावियमधिकारसङ्ग्रहगाथा - आहार १ भविय २ सण्णी ३ लेसा ४ दिट्ठी ५ य संजत ६ कसाए ७ । णाणे ८ जोगु ९ वओगे १० वेदे ११ य सरीर १२ पची १३ ॥ १ ॥ 'आहारे' त्यादि, प्रथमं सामान्यत आहाराधिकारः, द्वितीयो भव्याधिकारो-भव्यविशेषिताहाराधिकारः, एवं तृतीयः संज्ञयधिकारः, चतुर्थो ठेश्याधिकारः पञ्चमो दृष्ट्यधिकारः षष्ठः संयताधिकारः सप्तमः कषायाधिकारः अष्टमो ज्ञानाधिकारः नवमो योगाधिकारः दशम उपयोगाधिकारः एकादशो वेदाधिकारः द्वादशः शरीराधिकारः त्रयोदशः अत्र (२८) आहार पदे उद्देशक (२) आरब्धः, ------------- For Parts Only ~1026~ ॥५११॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy