________________
आगम
(१५)
प्रत
सूत्रांक [ ३०८]
दीप
अनुक्रम [५५७]
पदं [२८], मुनि दीपरत्नसागरेण संकलित..
प्रज्ञापना
याः मल- 8 य० वृत्ती. है
॥५११॥
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
मूलं [ ३०८ ]
उद्देशक: [१], दारं [-], ..आगमसूत्र [१५], उपांग सूत्र [४] प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
प्रक्षेपतश्चैव ॥ ५ ॥ ] अथ क आहार आभोगनिर्वर्त्तितः को वाऽनाभोगनिर्वर्त्तित इति चेत्, उच्यते, देवानामाभोग- ४२८ आहानिर्वर्त्तितः ओजआहारः स चापर्याप्तावस्थायां, लोमाहारोऽप्यनाभोग निर्वर्त्तितः, स च पर्याप्तावस्थायां आभोगनिर्वर्त्तिरपदे उड़ेतो मनोभक्षणलक्षणः, स च पर्याप्तावस्थायां देवानामेव न शेषाणां सर्वेषामप्यनाभोगनिर्वर्त्तित आहारोऽपर्याप्तावस्थायां शः १ लोमाहारः पर्याप्तावस्थायां, नैरयिकवर्जानां लोमाहारो, नैरयिकाणां तु लोमाहार आभोगनिर्वर्त्तितोऽपि, द्वीन्द्रियादीनां मनुष्यपर्यवसानानां यः प्रक्षेपाहारः स आभोगनिर्वर्त्तित एवेति । श्रीमलयगिरिविर० प्रज्ञापनाटीकायाँ आहारपदस्य प्रथमोद्देशकः परिसमाप्तः ॥
Education Internation
व्याख्यात आहारपदस्य प्रथमोद्देशकः, सम्प्रति द्वितीयो व्याख्येयः, तत्र चादावियमधिकारसङ्ग्रहगाथा - आहार १ भविय २ सण्णी ३ लेसा ४ दिट्ठी ५ य संजत ६ कसाए ७ । णाणे ८ जोगु ९ वओगे १० वेदे ११ य सरीर १२ पची १३ ॥ १ ॥
'आहारे' त्यादि, प्रथमं सामान्यत आहाराधिकारः, द्वितीयो भव्याधिकारो-भव्यविशेषिताहाराधिकारः, एवं तृतीयः संज्ञयधिकारः, चतुर्थो ठेश्याधिकारः पञ्चमो दृष्ट्यधिकारः षष्ठः संयताधिकारः सप्तमः कषायाधिकारः अष्टमो ज्ञानाधिकारः नवमो योगाधिकारः दशम उपयोगाधिकारः एकादशो वेदाधिकारः द्वादशः शरीराधिकारः त्रयोदशः
अत्र (२८) आहार पदे उद्देशक (२) आरब्धः,
-------------
For Parts Only
~1026~
॥५११॥