________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], -------------- उद्देशक: [१], -------------- दारं [-], --------------- मूलं [३०८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३०८]
दीप अनुक्रम [५५७]
। तिष्ठन्त इति भावः, 'एवमेव' अनेनैव प्रकारेण तैर्देवैः प्रागुक्तरीत्या मनोभक्षणे कृते सति स तेषां देवानामिच्छाम
ना-आहारविषयेच्छाप्रधान मनः क्षिप्रमेवापैति-तृप्तिभावानिवर्त्तते इति भावः, इयमत्र भावना-यथा शीतपुद्गलाः शीतयोनिकस्य प्राणिनः सुखित्वायोपकल्प्यन्ते उष्णपुद्गला वा उष्णयोनिकस तथा देवैरपि मनसाऽभ्यवहियमाणाः पुद्गलास्तेषां तृप्तये परमसन्तोषाय चोपकल्पन्ते, तत आहारविषयाभिलापनिवृत्तिर्भवतीति, अत्र च ओजआहारादिविभागप्रतिपादिका इमाः सूत्रकृताङ्गनियुक्तिगाथा:-"सरीरेणोयाहारो तयाय फासेण लोमआहारो। पक्खेवाहारो पुण कावलिओ होइ नायवो ॥१॥ ओयाहारा जीवा सधे अपजत्तया मुणेयथा। पज्जतगा व लोमे पक्खेवे होति. भइयवा ॥१॥ एगिदियदेवाणं नेरइयाणं च नत्थि पक्खेवो । सेसाणं जीवाणं संसारत्थाण पक्खेवो ॥२॥ लोमाहारा एगिदिया उ नेरइवसुरगणा चेव । सेसाणं आहारो लोमे पक्खेवओ चेव ॥३॥ ओयाहारा मणभक्खिणो य सचेवि सुरगणा होति । सेसा हवंति जीवा लोमे पखेवओ चेव ॥४॥" [शरीरेणीजआहारः त्वचा स्प-R र्शन रोमाहारः । प्रक्षेपाहारः पुमः कापलिको भवति ज्ञातव्यः॥१॥ ओजआहारा जीवाः सर्वेऽपर्याप्सका ज्ञातव्याः पर्यासाश्च रोमाहारे प्रक्षेपे भवन्ति भक्तव्याः॥२॥ एकेन्द्रियदेवानां नैरयिकाणां च नास्ति प्रक्षेपाहारः । शेषाणां जीवानां संसारस्थानां प्रक्षेपः॥३॥रोमाहारा एकेन्द्रियास्तु नैरविकसुरगणाश्चैव । शेषाणामाहारो रोमभिः प्रक्षेपेणैव ॥४॥(सू०१७१-१७२-२७३) ओजआहारा मनोभक्षिणश्च सर्वेऽपि सुरगणा भवन्ति । शेषा भवन्ति जीवा रोमभिः
~ 1025~