________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], -------------- उद्देशक: [१], -------------- दारं [-], --------------- मूलं [३०८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३०८]
दीप अनुक्रम [५५७]
प्रज्ञापना- कोक्तम प्रकारेण औदारिक शरीरिणोऽपि सर्वे पृथिवीकायिकादयो मनुष्यपर्यवसाना वक्तव्याः, तद्यथा-'पुढविका-18आहायाः मल
इया णं भंते ! किं ओयाहारा मनभक्खी ?, गोयमा ! ओयाहारा नो मणभक्खी'सादि, 'देवा' इत्यादि देवाः याव- रपदे उहेयवृत्ती.
द्वैमानिका ओजाहारा अपि मनोभक्षिणोऽपि वक्तव्याः, तद्यथा-असुरकुमारा णं भंते ! किं ओयाहारा मनो- शः१सू. ॥५१०॥
भक्खी, गो ओयाहारावि मणभक्खीवि, जाव वेमाणियाणं पुच्छा, गो.1 ओयाहारावि मणभक्खीवि।सम्प्रति मनोभक्षित्वं देवानां यथा भवति तथोपदर्शयति-तत्थ णमित्यादि, तत्र-तेषु संसारिषु जीवेषु मध्ये, णमिति चाक्यालकारे ये मनोभक्षिणो देवास्तेषां णमिति वाक्यालकारे मनः प्रस्तावादाहारविषयं समुत्पद्यते, केनोलेखेन इत्यत आह-इच्छामः--अभिलषामो णमिति वाक्यालङ्कारे, मनोभक्षणमिति-मनसा भक्षणं मनोभक्षणं कलुमिति, तत एवं तैमनसि कृते-व्यवस्थापिते मनोभक्षणे सति तथाविधशुभकर्मोदयवशात् क्षिप्रमेव तत्कालमेति भावः, ये इष्टाः कान्ताः प्रिंया मनोज्ञा मनापा पुद्गलाः एतेषां व्याख्यानं प्राग्वत् तेषां देवानां मनोभक्षतया परिणमन्ते, कथमित्यत्रैव दृष्टान्तमाह-से जहानामए सेशब्दोऽयशब्दार्थः, स चात्र वाक्योपन्यासे, यथा नामेति विवक्षिताः
शीताः पुद्गलाः शीतं-शीतयोनिकं प्राणिनं प्राप्य शीतत्वमेवातित्रज्य-अतिशयेन गत्वा तिष्ठन्ति, किमुक्तं भवति ।। विशेषतः शीतीभूय शीतयोनिकस्य प्राणिनः सुखित्वायोपकल्पन्त इति, उष्णा वा पुद्गला उष्णं-उष्णयोनिकं।
प्राप्य उष्णमेव-उष्णत्वमेवातित्रज्य-अतिशयेन गत्वा तिष्ठन्ति, विशेषतः खरूपलाभसम्पत्त्या तस्स सुखित्वायोप
~ 1024 ~