SearchBrowseAboutContactDonate
Page Preview
Page 1024
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [ ३०७] दीप अनुक्रम [५५६] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशक: [१], दारं [-], मूलं [ ३०७] ... आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [२८], मुनि दीपरत्नसागरेण संकलित.. मनुष्याश्च लोमाहारा अपि वक्तव्याः प्रक्षेपाहारा अपि, उभयरूपस्याप्याहारस्य तेषां सम्भवात्, चरममर्था|धिकारमभिधित्सुराह— नेरइयाणं मंते । किं जयाहारा मणभक्खी ?, गो० ! ओयाहारा णो मणभक्खी, एवं सहे ओरालियसरीरावि, देवा सबेवि जाव वैमाणिया ओयाहारावि मणभक्खीवि, तत्थ णं जे ते भणभक्खी देवा तेसि णं इच्छामणे समुप्पज्जति इच्छामो णं मणक्खणं करित्तते, तते णं तेहिं देवेहिं एवं मणसीकते समाणे खिप्पामेव जे पोग्गला इट्ठा कंता जाव मणामा ते तेसिंमणभक्खत्ताए परिणमंति, से जहा नामए सीया पोम्गला सीयं पप्प सीयं चैव अतिवृतित्ताणं चिति, उसिणा वा पोग्गला उसिणं पप्प उसिणं चैव अइवदत्ताणं चिति, एवामेव तेहिं देवेहिं मणभक्खीकए समाणे से इच्छामणे खिप्पामेव अवेति ( सू ३०८) आहारपयस्स पढमो उद्देसो समतो २३-१ ।। 'नेरया णं भंते ।" इत्यादि, ओज - उत्पत्तिदेशे आहारयोग्यपुद्गलसमूहः, ओज आहारो येषां ते ओजआहाराः, मनसा भक्षयन्तीत्येवंशीला मनोमक्षिणः, तत्र नैरयिका ओजआहारा भवन्ति, अपर्याप्तावस्थायामोजस एवाहारस्य सम्भवात् मनोभक्षिणस्त्वेते न भवन्ति, मनोभक्षणलक्षणो बाहारः स उच्यते ये तथाविधशक्तिवशात् मनसा खशरीरपुष्टिजनकाः पुद्गला अभ्यवहियन्ते, यदभ्यवहरणानन्तरं तृतिपूर्वः परमसन्तोष उपजायते, न चैतन्नैरयिकाणामस्ति, प्रतिकूलकर्मोदयवशतः तथारूपशक्त्यभावात्, 'एवं सचे ओरालियसरीरावि' इति, एवं नैरथि - For Parts Only ~1023~ yor
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy