________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], ------------- उद्देशक: [२], ------------- दारं [१,२], ------ ----- मूलं [३०९] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३०९]
eraeeserseas
गाथा
पर्याप्त्यधिकारः, इह भन्यादिग्रहणेन तत्प्रतिपक्षभूता अभव्यादयोऽपि सूचिता द्रष्टव्याः, तथैवाने वक्ष्यमाणत्वाद्, तत्र प्रथमं सामान्यत आहाराधिकारं विभावयिषुरिदमाह
जीवेणं भंते ! किं आहारए अणाहारए, गो! सिय आहारए सिय अणाहारए, एवं नेरइए जाव असुरकुमारे जाव वेमाणिए, सिद्धे णं भंते । किं आहारए अणाहारए , गो! नो आहारए अणाहारए, जीवा गं भंते । किं आहारया अणाहारया, गो! आहारयावि अणाहारयावि, नेरइयाणं! पुच्छा, गो.! सवेवि ताव होजा आहारया १ अहवा आहारगा य अणाहारए य २ अहवा आहारगा य अणाहारगा य ३, एवं जाव ओमाणिया, णवरं एगिदिया जहा जीवा, सिद्धाणं पुच्छा, गो० नो आहारमा अणाहारगा । दारं १॥ भवसिद्धिए णं भंते! जीवे किं आहारते अणाहारते, गो० सिय आहारते सिय अणाहारए, एवं जाव वेमाणिए, भवसिद्धिया गं भंते । जीया कि आहारगा अणा०१, गो! जीवेगिदियवज्जो तियभंगो, अभवसिद्धिएवि एवं चेब, नोभवसिद्धिएनोअभवसिद्धिए ण मंते ! जीवे कि आहारए अणाहारए, गो०। णो आहारए अणाहारए, एवं सिद्धेवि, नोभवसिद्धियनोअभवसिद्धिया पं भंते । जीवा किं आहारगा अणाहारगा, गो० नो बाहारगा अणाहारगा, एवं सिद्धावि, दारं २। सण्णी णं भंते! जीवे किं आहारए अणाहारए, गो। सिय आकसिय अणा०, एवं जान वेमाणिए, गवरं एगिदियविगलिंदिया नो पुच्छिन्नति, सण्णी णं भंते ! जीवा कि आहारमा अणाहारमा, मो.! जीवाइओ तियभंगो जाव वेमाणिया, असणी भंते ! जीवे किं
दीप अनुक्रम [५५८
809200000
| अत्र (२८) आहार-पदे प्रथमे उद्देशके द्वारम् (१, २, ३) 'आहारकत्वं', 'भवसिद्धिक', संजी आरब्धम्
~ 1027~