SearchBrowseAboutContactDonate
Page Preview
Page 1022
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], -------------- उद्देशक: [१], -------------- दारं [-], --------------- मूलं [३०७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३०७]] दीप अनुक्रम [५५६] ceaeratiseoकरser दियसरीराईपि आहारेंति जाव पंचिंदिय०, पडुपण्णभावषण्णवणं पडुच्च नियमा पंचिदियसरीरातिं आ०, एवं जाव थपियकुमारा, पुढविकाइयाण पुच्छा, गो० ! पुवभावपण्णवर्ण पडुच्च एवं चेव, पडुप्पण्णभावपणवणं पड्डुच्च नियमा एनिदियसरीराति, बेइंदिया पुपमावपण्णवणं पडच्च एवं पेव, पचप्पण्णभावपण्णवण प०नियमा बेइंदियाण सरीराति आ०, एवं जाव चरिंदिया ताव पवभावपण्णवर्ण पडुच्च, एवं पहप्पण्णभावपण्णवर्ण पद्धच नियमा जस्स जति. ईदियाई तईदियाई सरीराई आहारेति सेस जहा नेरझ्या, जाच वेमाणिता, नेरइया पं.भंते । किं लोमाहारा पक्खेवाहारा!, गो. लोमाहारा । नो पक्खेवाहारा, एवं एगिदिया सबदेवा य भाणितधा, बेईदि० जाव मणसा लोभाहारावि पक्खेवाहारावि (सूत्र ३०७) 'नेरइया णं भंते!' इत्यादि प्रश्नसूत्र सुगम, निर्वचनसूत्रमाह-'गोयमे त्यादि, पूर्व:-अतीतो भावः पूर्वभावः तस्य प्रज्ञापना-प्ररूपणा तां प्रतीत्य एकेन्द्रियशरीराण्यपि यावत्करणात् द्वित्रिचतुरिन्द्रिक्शरीरपरिग्रहः, पञ्चेन्द्रियशरीराण्यप्याहारयन्ति, इयमत्र भावना-यदा तेषामाहार्यमाणानां पुद्गलानामतीतो भावः परिभाव्यते तदा ते केचित् कदाचित् एकेन्द्रियशरीरतया परिणता आसीरन् कदाचित् द्वीन्द्रियशरीरतया कदाचित् त्रीन्द्रियशरीरतया कदाचिचतुरिन्द्रियशरीरतया कदाचित् पञ्चेन्द्रियशरीरतया, ततो यदि पूर्वभावं इदानीमध्यारोप्य विवक्ष्यते तदा नैरयिका एकेन्द्रियशरीराण्यपि यावत्पश्चेन्द्रियशरीराण्यप्याहारयन्तीति भवति, पटुप्पन्नभावपण्णवणं पडुचे'त्यादि, प्रत्युत्पन्नो-वार्त्तमानिकः स चासी भावश्च प्रत्युत्पन्नभावस्तस्य प्रज्ञापना तां प्रतीत्य नियमाद-अवश्यतया पञ्चेन्द्रियशरीराण्याहारय ~ 1021~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy