SearchBrowseAboutContactDonate
Page Preview
Page 1021
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], -------------- उद्देशक: [१], -------------- दारं [-], --------------- मूलं [३०६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: आहा प्रत सूत्रांक [३०६] शः १सू. दीप अनुक्रम [५५५] प्रज्ञापना- डाव्यानि, अत्रैवाल्पबहुत्वमाह-एएसि णं भंते ! इत्यादि, इह एकैकस्मिन् भागे स्पर्शयोग्येऽनन्तमो भागः आखा- यामल- दयोग्यो भवति, तस्याप्यनन्तमो भाग आघाणयोग्यः, ततो यथोक्तमल्पबहुत्वं भवति, शेषं सर्वं सुगम, पश्चेन्द्रियब. वृसौ. सूत्रे-'जहणणेणं अंतोमुहुत्तस्सेति षष्ट्याः सप्तम्यर्थत्वादन्तर्मुहूतें गते सति भूय आहारार्थः समुत्पद्यते, उत्कर्षतः षष्ठभक्तेऽतिक्रान्ते, एतब देवकुरूत्तरकुरुतिर्यपञ्चेन्द्रियापेक्षया द्रष्टव्यं, मनुष्यसूत्रे 'उकोसेणं अट्ठमभचस्से'ति ॥५०॥ उत्कर्षतोऽष्टमभक्तेऽतिक्रान्ते, एतय ताखेव देवकुरूत्तरकुरुषु द्रष्टव्यं, व्यन्तरसूत्रे नागकुमारसूत्रवत् , ज्योतिषकसूत्रमपि तथैव, यस्तु विशेषस्तमुपदर्शयति'-नवरं जहण्णेण वि दिवसपुहुत्तस्स उक्कोसेणवि दिवसपुहुत्तस्स'त्ति, ज्योति-18 का हि जघन्यतोऽपि पल्योपमाष्टभागप्रमाणायुषस्ततस्तेषां जघन्यपदेऽप्युत्कृष्टपदेऽपि दिवसपृथक्त्वेऽतिकान्ते भूय आहारार्थः समुत्पद्यते, पल्योपमाष्टभागायुषां च खरूपत एव दिवसपृथक्त्वातिकमे भूय आहारार्थः समुत्पद्यते, वैमानिकसूत्रे 'नवरमाभोगनिवत्तिए जहणेणं दिवसपुटुसस्स' इति, एतत्पल्योपमाद्यायुषामबसेयं, 'उकोसेणं ते. तीसाए वाससहस्साणं'ति एतदनुत्तरसुराणामवसेयं, इह यस्य यावन्ति सागरोफ्माणि स्थितिस्तस्य तावत्सु वर्षसहसेष्वतिक्रान्तेषु भूय आहारार्थः समुत्पद्यते, ततोऽमुं न्यायमाश्रित्य सौधर्मशानादिदेवलोकेषु जघन्यत उत्कर्षतच स्थितिपरिमाणं परिभाव्य वैमानिकसत्रं सकलमपि खयं विज्ञेयमिति । सम्प्रत्येकेन्द्रियशरीरादीनामधिकारमभिधित्सुराह| नेरहयाणं भंते ! किं एगिदियसरीराई आहारैति जाव पश्चिदियसरीराई आहारैति', गो० ! पूरभावपण्णवणं पद्धञ्च एमि N५०८ ~ 1020~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy