________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], -------------- उद्देशक: [१], ------------- दारं [-], -------------- मूलं [३०३-३०४] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [३०३-३०४]
गाथा:
प्रज्ञापना- 18 उच्यते, अशुभानुभाव एव, तथापि प्रायो मिथ्यादृष्टयः कृष्णादीन्याहारयन्ति न तु भविष्यत्तीर्थकरादयः तत ओस- २८आहाया: मल- नेत्युक्तं, वर्णतः कालनीलानि गन्धतो दुरभिगन्धानि, रसतस्तितकटुकानि स्पर्शतः कर्कशगुरुशीतरूक्षाणि इत्यादि, रपदे उद्देय. वृत्ती. तेपामाहार्यमाणानां पुद्गलानां 'पुराणान्' अग्रेतनान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् 'विपरिणा- शः१असु
मइत्ता परिवीलइत्ता परिसाडइत्ता परिविद्धंसइत्ता' एतानि चत्वार्यपि पदानि एकार्थिकानि विनाशार्थप्रतिपादकानि रादीना॥५०॥
नानादेशजविनेयानुग्रहार्थमुपातानि, विनाश्य किमित्याह-अन्यान् अपूर्वान् वर्णगुणान् गन्धगुणान् रसगुणान् माहारादि स्पर्शगुणान् उत्पाद्य आत्मशरीरक्षेत्रावगाढान् पुद्गलान् 'सबप्पणया' सर्वात्मना सवैरेवात्मप्रदेशैराहारमाहाररूपान्सू . ३०४ आहारयन्ति, 'नेरइया णं भंते ! इत्यादि प्रश्नसूत्र सुगम, 'नेरइया णं भंते! जे पोग्गला' इत्यादि, नैरयिका णमितिपूर्ववत्, भदन्त ! यान् पुद्गलान् आहारतया गृहन्ति नैरयिकाः तेषां गृहीतानां पुद्गलानां 'सेकालंसि' एण्यत्काले ग्रहणकालोत्तरकालमित्यर्थः 'कइभागं'ति कतिथं भागमाहारयन्ति-आहारतयोपभुञ्जते !, तथा 'कतिभागं' कतिथं |भागमाहार्यमाणपुद्गलानामाखादं गृह्णन्ति, नहि सर्वे पुद्गला आहार्यमाणा आखादमायान्तीति पृथक प्रश्ना, भगवा-| नाह-गौतम ! असमवेयं भागमाहारयन्ति, अन्ये तु गवादिप्रथमबृहदग्रासग्रहण इव परिशटन्ति, आहार्यमाणानां || पुद्गलानामनन्तभागमाखादयन्ति, शेषास्त्वनासादिता एव शरीरपरिणाममापद्यन्ते इति, 'नेरइया णं भंते!' इत्यादि, ५०३॥ नैरयिकाः णमिति पूर्ववत् यान् युगलान् आहारतया गृहन्ति, इह ग्रहणं विशिष्टमवसेयं, ततो ये उज्झितशेषाः
दीप अनुक्रम [५५०-५५३]
~ 1010~