SearchBrowseAboutContactDonate
Page Preview
Page 1006
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], -------------- उद्देशक: [१], -------------- दारं [-], --------------- मूलं [३०३-३०४] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३०३-३०४] गाथा: आहारयामीति विशिष्टेच्छामन्तरेण यो निष्पाधते प्राब्ट्रकाले प्रचुरतरमूत्राद्यभिव्यङ्ग्यशीतपुद्गलाद्याहारवत् सोऽनाभोगनिर्वर्तित इति भावः, 'तत्थ णमित्यादि, तत्र-अनाभोगाभोगनिवर्णितयोर्मध्ये योऽसावनाभोगनिवर्तित आहारः 'से णमिति पूर्ववत् 'अनुसमयं प्रतिसमय समये २ इत्यर्थः, इह च दीर्घकालोपभोग्यस्याहारस्यैकवारमपि ग्रहणे तावन्तं कालमनुसमयं भवति, तत आभवपर्यन्तं सातत्यग्रहणप्रतिपादनार्थमाह-अविरहित आहारार्थः समुत्पद्यते, अथवा सततप्रवृत्ते आहारार्थेऽपान्तराले चुक्कस्खलितन्यायेन येन कथञ्चित् विरहभावेऽपि लोके तदगणनया लाअनुसमयमिति व्यवहारः प्रवर्त्तते ततोऽपान्तराले विरहाभावप्रतिपादनार्थमविरहित इत्युक्तं, अनुसमयमविरहितो नामोगनिर्मित आहारार्थः समुत्पद्यमानः ओजआहारादिना प्रकारेणावसेयः, 'तत्थ ण'मित्यादि, तत्र-आभोगानाभोगनिवर्तितयोर्मध्ये योऽसावाभोगनिर्वर्तितः आहारार्थः सोऽसङ्खयेयसामयिकः-असङ्ख्ययैः समयैर्निर्तितः, यच्चा|सङ्ख्येयसमयनिर्वर्तितं तज्जघन्यपदेऽप्यन्तर्मुहर्तिकं भवति न हीनमत आन्तर्मुहूर्तिक आहारार्थः समुत्पद्यते, किमुक्तं भवति ?,-अन्तर्मुहूर्त कालं यावत् प्रवर्तते न परतो, नैरयिकाणां हि योऽसावाहारयामीत्यभिलाषः स परिगृहीता हारद्रव्यपरिणामेन यजनितमतितीव्रतरं दुःखं तद्भावादन्तर्मुहू निवर्त्तते तत आन्तर्मुहूर्तिको नैरयिकाणामाहारार्थः, वानरइया णमित्यादि, नैरयिका णमिति पूर्ववत् किंखरूपमाहारमाहारयन्ति ?, भगवान् द्रव्यादिभेदतस्तमाहारय न्तीति निरूपयितुकाम आह-'गोयमे त्यादि, गौतम! द्रव्यतो-द्रव्यखरूपपर्यालोचनायां अनन्तप्रादेशिकानि दीप अनुक्रम [५५०-५५३] For P OW Alanditurary.orm ~ 1005~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy