SearchBrowseAboutContactDonate
Page Preview
Page 1005
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], -------------- उद्देशक: [१], ------------- दारं [-], -------------- मूलं [३०३-३०४] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३०३-३०४] | रपदे उद्दे शः१असु गाथा: प्रज्ञापना- जीवपरिगृहीता इत्यचित्ताहारान सचित्ताहारा नापि मिश्राहाराः, एवमसुरकुमारादयः स्तनितकुमारपर्यवसाना भव-18 २८आहाया मल नपतयो व्यन्तरा ज्योतिष्का वैमानिकाच वेदितव्याः, औदारिकशरीरिणः पुनरौदारिकशरीरपरिपोषयोग्यान् पुद्गला-18 य.वृत्ती . नाहारयन्ति, ते च पृथिवीकायिकादिपरिणामपरिणता इति सचित्ताहारा अचित्ताहारा मिश्राहाराश्च घटन्ते, तथा रादीना॥५० चाह-ओरालियसरीरा जाव मणूसा' इत्यादि, औदारिकशरीरिणः पृथिवीकायिकेभ्य आरभ्य यावन्मनुष्याः, कि॥ का मुक्तं भवति ?-पृथिव्यप्तेजोवायुवनस्पतिरूपा एकेन्द्रिया द्वित्रिचतुःपञ्चेन्द्रिया मनुष्याच एते प्रत्येकं सचित्ताहारा माहारादि अप्यचित्ताहारा अपि मिश्राहारा अपि वक्तव्याः। उक्तः प्रथमाधिकारः, सम्प्रति द्वितीयादीनष्टमपर्यन्तान् सप्ताधि |कारान् चतुर्विंशतिदण्डकक्रमेण युगपदभिधित्सुः प्रथमतो नैरयिकाणामभिदधाति-'नेरइया 'मित्यादि, नैरयिका Iणमिति वाक्यालङ्कारे, भदन्त ! आहारार्थिनः, काकाऽभिधानतः प्रश्नार्थत्वावगतिः, भगवानाह-हंते'त्यादि, ह-1 न्तेत्यनुमती अनुमतमेतत्, गौतम ! आहारार्थिनो नैरयिका इति, यदि आहारार्थिनस्ततो भदन्त ! नैरयिका गमिति पूर्ववत् 'केवइकालस्स'त्ति प्राकृतत्वात् तृतीयार्थे षष्ठी, कियता कालेन आहारार्थ:-आहारलक्षणं प्रयोजनं आहाराभिलाष इतियावत् समुत्पद्यते ?, भगवानाह-'गौतम ! इत्यादि, नैरयिकाणां द्विविधो-द्विप्रकारः आहारः, ॥५०॥ तद्यथा-आभोगनिर्त्तितोऽनाभोगनिवर्तितश्च, तत्र आभोगनमाभोगः-आलोचनमभिसन्धिरित्यर्थः आभोगेन निर्वर्जितः-उत्पादित आभोगनिवर्तित आहारयामीतीच्छापूर्व निर्मापित इतियावत् , तद्विपरीतोऽनाभोगनिवर्तितः, दीप अनुक्रम [५५०-५५३] ~ 1004 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy