SearchBrowseAboutContactDonate
Page Preview
Page 1007
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३०३ -३०४] + गाथा: दीप अनुक्रम [५५० -५५३] "प्रज्ञापना" उपांगसूत्र- ४ (मूलं + वृत्ति:) पदं [२८], उद्देशक: [१], दारं [-1, मूलं [ ३०३ ३०४] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः - प्रज्ञापना ॥५०१ ॥ द्रव्याणि, अन्यथा ग्रहणासम्भवात्, न हि सङ्ख्यातप्रदेशात्मका असङ्ख्यातप्रदेशात्मका वा स्कन्धा जीवस्य ग्रहणयोयाः मल-ग्या भवन्ति, क्षेत्रतोऽसङ्ख्येयप्रदेशावगाढानि कालतोऽन्यतरस्थितिकानि, जघन्यस्थितिकानि मध्यमस्थितिकानि उय०वृत्तौ . त्कृष्टस्थितिकानि चेति भावार्थः, स्थितिरिति चाहारयोग्य स्कन्धपरिणामत्येनावस्थानमवसेयं, भावतो वर्णवन्ति गंधवन्ति रसवन्ति स्पर्शवन्ति च प्रतिपरमाण्येकैकवर्णगन्धरसस्पर्शभावात्, 'जाई भावतो वण्णमंताई' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - 'गो० ! ठाणमग्गणं पडुबे' त्यादि, तिष्ठन्ति विशेषा अस्मिन्निति स्थानं - - - सामान्य मेकवर्णे द्विवर्ण त्रिवर्णमित्यादिरूपं तस्य मार्गणं-अन्वेषणं तत्प्रतीत्य सामान्य चिन्तामाश्रित्येति भावार्थ:, एकवर्णान्यपि द्विवर्णादीन्यपि इत्यादि सुगमं, नवरं तेषामनन्तप्रादेशिकानां स्कन्धानामेकवर्णत्वं द्विवर्णत्वमित्यादि व्यवहारनयमतापेक्षया, निश्चयनयमतापेक्षया त्वनन्तप्रादेशिक स्कन्धोऽणीयानपि पञ्चवर्ण एव प्रतिपत्तव्यः, 'विहाणमग्गणं पहुचे त्यादि, विविक्तम्- इतरव्यवच्छिन्नं धानं-पोषणं स्वरूपस्य यत् तद्विधानं - विशेषः कृष्णो नील इत्यादिप्रतिनियतो वर्णादिविशेष इतियावत् तस्य मार्गणं प्रतीत्य तानि कालवर्णान्यपि आहारयन्तीत्यादि सुगमं, नवरमेतदपि व्यवहारतः प्रतिपत्तव्यं, निश्चयतः पुनरवश्यं तानि पञ्चवर्णान्येव, 'जाई बष्णओ कालवण्णा इंपी' त्यादि सुगमं, यावद् 'अनन्तगुणसुकिलाइंपि आहारैति' एवं गंधरसस्पर्शविषयाण्यपि सूत्राणि भावनीयानि, 'जाई भंते! अनंतगुणलुक्खाई' इत्यादि, यानि भदन्त ! अनन्तगुणरूक्षाणि उपलक्षणमेतत् एकगुणकालादीन्यपि आहारयन्तीति, तानि च मदन्त ! For Penal Use On ~1006~ २८ आहा रपदे उहे शः १ असु रादीनामाहारादि सू. ३०४ ॥५०१ ॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy