________________
आगम
(११)
“विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:) श्रुतस्कंध: [१], ----------------------- अध्ययनं [७] ----------------------- मूलं [२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
-9444
सूत्रांक
K
[२८]
4-4
R-
दीप अनुक्रम
|णिते, अहंणं अधन्ना अपुन्ना अकयपुन्ना एत्तो एगमपि न पत्ता, तं सेयं खलु मम कल्ले जाय जलंते सागरदत्तं सत्यवाहं आपुच्छित्ता सुबहुं पुष्फवत्वगंधमल्लालंकारं गहाय बहुमित्तणाइणियगसयणसंबंधिपरिजनमहिलाहिं सद्धिं पाडलसंडाओ जगराओ पडिनिक्खमित्ता बहिया जेणेव उंघरदत्तस्स जक्खस्स जक्खायतणे तेणेच उवागच्छह उवागच्छित्ता तत्थ णं उंघरदत्तस्स जक्खस्स महारिहं पुष्पवणं करेइत्ता जाणुपायवडियाए ओयाचित्तए-जति णं अहं देवाणुप्पिया 1 दारगंवा दारियं वा पयामि तो णं अहं तुम्भं जायं च वायं च भायं च अक्खयणिहिं च अणुवडइस्सामित्तिकहु ओवाइयं ओवाइणिसए, एवं संपेहेइ २त्ता कल्लं जाव जलते जेणेव सागरवसे सस्थवाहे तेणेव उवागच्छति २त्ता सागरदत्तं सत्यवाहं एवं वयासी-एवं खलु अहं देवाणु
१ 'अपुन्न'त्ति अविद्यमानपुण्या यतः 'अकयपुन्नत्ति अविहितपुण्या अथवा 'अपुन्नति अपूर्णमनोरथत्वात् 'एत्तोति एतेषां बालकचेष्टितानाम् 'एगयरमवि' एकवरमपि-अन्यतरदपीति, 'कहं' इत्यत्र यावत्करणात् 'पाउप्पभायाए रयणीए कुलप्पलकमलकोमलुम्मिलिए अहपंडुरे पभाए' इत्यादि दृश्यम् 'उहिए सहस्सरस्सिमि दिणयरे तेयसा जलते' इत्येतदन्तं, पत्र प्रादुः प्रभातायां-प्रकाशेन प्रभातायो| फुलं-विकसिवं यदुत्पलं-पयं तस्य कमलख च-हरिणस्व कोमलं-अकठोरम् उन्मीलितं--पलानां भयनयोश्वोन्मेषो यत्र तत्तथा तत्र, शेवं व्यक्तम् । २ 'जायं च'ति याग पूजां यात्रां वा 'दायं च' दानं 'भायं च' लाभस्यांशम् 'अक्खयणिहि चति देवभाण्डागारम् 'अणुवहिस्सामिति वृद्धि नेष्यामि, 'इतिक' एवं कृत्वा 'ओवाइय'ति उपयाचित्तम् ।
RS-MH
-NCRe-RRC-
[३१]
अनु.६५
~92~