SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम (११) प्रत सूत्रांक [२८] दीप अनुक्रम [३१] “विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्तिः) श्रुतस्कंधः [१], अध्ययनं [७] मूलं [२८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्तिः विपाके श्रुत० १ ।। ७६ ।। ४४ । खहयरमंसेहि य सोल्लेहि य तलेहि य भिजेहिं सुरं च ६ आसाएमाणे विसाएमाणे विहरति । तते णं से ५ धन्नंतरी बिजे एयकम्मे सुबहुं पार्थ कम्मं समजिणित्ता बत्तीसं वाससयाई परमाज्यं पालता कालमासे कालं किचा छुट्टीए पुढवीए उक्कोसेणं बावीससागरोवमा० उबवण्णे । तते णं गंगदत्ता भारिया जायणिंदुया यावि होत्था जाया जाया दारगा विनिधाय मावजंति, तते णं तीसे गंगदत्ताए सत्थवाहीए अन्नया कयाई पुब्वरतावर सकालसमयंसि कुटुंबजागरियं जागरमा० अयं अम्भस्थिए० समुप्पन्ने एवं खलु अहं सागरदत्तेणं सत्थवाहेणं सद्धिं बहूई वासाई उरालाई मणुस्सगाई भोग भोगाई भुंजमाणी विहरामि, णो चेव णं अहं दारगं वा दारियं वा पयामि, तं घण्णाओ णं ताओ अम्मयाओ सपुन्नाओ कयत्थाओं कयलक्खणाओ सुद्धे णं तासिं अम्मयाणं माणुस्सए जम्मजीवियफले जासि मन्ने नियमकुच्छिसंभूगाई थणदुद्धलुद्धगाई महरसमुल्लावगाई मम्मणं पर्यपियाई धणमूलकक्खदेसभागं अतिसरमाणगातिं मुद्धगाई पुणो य कोमलकमलोवमेहि य हत्थेहिं गिण्हेऊण उच्छंगं निवेसियातिं दिति समुल्लाबए सुमहुरे पुणो २ मंजुलप्पभ १ ‘मन्ने’त्ति अहमेवं मन्ये 'नियगकुच्छिसंभूताई'ति निजापत्यानीत्यर्थः, वनदुग्धे लुब्धकानि यानि तानि तथा, मधुरसमुहा पकानि- मन्मनप्रजल्पितानि स्तनमूलात् कक्षादेशभागमभिसरन्ति मुग्धकानीति, पुनश्च कोमलं यत्कमलं तेनोपमा ययोस्ती तथा ताभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गनिवेशितानि ददति समुझापकान् सुमधुरान् शब्दतः पुनः पुनर्म कुलप्रभणितान्म कुलानि - कोमलानि प्रभणितानि भणनारम्भा येषु ते तथा तान् For Park Lise Only ~91~ ७ उम्बर दत्ता. धन्य न्तरीभवः सू० २८ ।। ७६ ।।
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy