SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगम (११) “विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:) श्रुतस्कंध: [१], ----------------------- अध्ययनं [७] ----------------- मूलं [२८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८] दीप अनुक्रम ASACROSROCESCENSECONDON अंतेउरेय अन्नेसिंच बहूर्ण राईसर जाव सत्थवाहाणं अन्नेसिंच बडणं दुबलाण य १ गिलाणाण य२ वाहियाण य रोगियाण य अणाहाण य सणाहाण य समणाण यमाहणाण य भिक्खागाण य करोडियाण य कप्पडियाण य आउराण य अपेगतियाणं मच्छमंसाइंउवदंसेति अप्पे कच्छपमसाई अप्पे गाहाम अप्पे० मगरम० अ० सुंसुमारमं० अप्पे० अयमंसाई एवं एलारोज्झसुपरमिगससयगोमंसमहिसमसाई अप्पे० तित्तरमसाई अप्पे० चट्ट० कलाव० कपोत कुकुड०मयूर० अन्नेसिं च बहुणं जलयरथलपरखयरमादीणं मसाई ख्वदंसेति अप्पणाविय णं से धनंतरीविजे तेहिं बहूहिं मच्छमंसेहि य जाव मयूरमंसेहि य अन्नेहि य बहूर्हि जलयरथलयर-12 १ 'राईसर' इत्यत्र यावत्करणात् 'तलबरमाईवियकोबुंबियसेट्ठी ति दृश्य, 'दुब्बलाण यत्ति कृशानां हीनवलानां वा 'गिला-1 णाण य'त्ति क्षीणहर्षाणां शोकजनितपीडानामित्यर्थः 'वाहियाण यत्ति च्याधिः-चिरस्थायी कुष्ठादिरूपः स संजातो येषां ते व्याधिता व्यथिता वा-उष्णादिभिरभिभूता अतस्तेषां 'रोगिया'ति संजासाचिरस्थाथिज्वरादिदोषाणां, केषामेवंविधानाम् ? इत्याह-'सणाहाण* यत्ति सस्वामिनाम् 'अणाहाण यत्ति निःस्वामिना 'समणाण यति गैरिकादीनां 'भिक्खगाण यत्ति तदन्येषां 'करोडियाण बत्ति कापालिकानाम् 'आउराण ति चिकित्साया अविषयभूतानाम् 'अप्पेगइयाणं मच्छमंसाई उवइसति' इत्येतस्य वाक्यस्यानुसारेणानेतनानि वाक्यानि ऊहानि, मत्स्याः कच्छपा पाहाः मकराः सुंसुमाराः अजाः एलकाः रोझाः शूकरा: मृगाः शशकाः गावः महिषाः | तित्तिराः वर्त्तकाः लावकाः कपोताः कुर्बुदाः मयूरान प्रतीताः । [३१] ~90~
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy