________________
आगम
(११)
“विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:) श्रुतस्कंध: [१], ----------------------- अध्ययनं [७] ----------------- मूलं [२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
विपाके श्रुत०१
प्रत
सूत्रांक
॥७५॥
[२८]
दीप अनुक्रम
हो, अडंगाउब्वेयपाढए, तंजहा-कुमारभिर्च १सालागे २ सल्लकहते ३ कायतिगिच्छा ४ अंगोले ५ भूयविजे७ उम्बररसायणे७ वाजीकरणे ८सिवहत्थे सुहहत्थे लहुहत्थे, ततेणं से धन्नतरी विजे विजयपुर णगरे कणगरहस्स रन्नो दत्ता.धन्व
न्तरीभवः १'अटुंगाउव्वेयपाढए'त्ति आयुर्वेदो-वैद्यकशास्त्रं 'कुमारभिचंति कुमाराणां-बालकानां भृतौ-पोषणे साधु कुमारभृत्य, तद्धि सू० २८ शास्त्रं कुमारभरणस्य-क्षीरस्य दोषाणां संशोधनार्थ दुष्टस्तन्यनिमित्तानो व्याधीनामुपशमनार्थ चेति १ 'सलाग'त्ति शलाकायाः कर्म शालाक्यं तत्प्रतिपादक तनमपि शालाक्यं, तद्धि ऊर्द्धजन्तुगतानां रोगाणां श्रवणवदनादिसंश्रितानामुपशमनार्थमिति २ 'सल्लहत्तेति | शल्यस्य हत्या हननमुद्धार इत्यर्थः शल्यहत्या तत्प्रतिपादकं शास्त्रं शल्यहत्यमिति ३ 'कायतिगिच्छिति कायस्व-स्वरादिरोगग्रस्तशरी-15 रस्य चिकित्सा-रोगप्रतिक्रिया यत्राभिधीयते तत्कायचिकित्सैव, तत्तव हि मध्याह्नसमाश्रितानां ज्वरातीसारादीनां शमनार्थमिति ४ |'जंगोले'त्ति विषघातक्रियाऽभिधायक जङ्गोलं-अगदं तत्तत्रं तद्धि सर्पकीटलूवादृष्टविनाशार्थ विविधविषसंयोगोपशमनार्थ चेति ५ 'भूयवेज'त्ति भूतानां निग्रहार्था विद्या-शास्त्रं भूतविद्या, सा हि देवासुरगन्धर्वयक्षराक्षसाधुपसृष्टचैतसा शान्तिकर्मवलिकरणादिमि-18 ग्रहोपशमनार्थी ६ 'रसायणे'त्ति रसः-अमृतरसस्तस्वायन-प्राप्तिः रसायनं तद्विधयः-स्थापनमायुर्मेधाकर रोगोपहरणसमर्थं च तद[भिधायक तनमपि रसायनम् ७ 'वाईकरणे'त्ति अवाजिनो वाजिनः करणं वाजीकरण-शुक्रवर्द्धनेनाश्वस्षेव करणमित्यर्थः तदभिधा-1
॥७५॥ | यकं शास्त्रम् , अल्पक्षीणविशुष्करेतसामाप्यायनप्रसादोपजनननिमित्तं प्रहर्षजननार्थ चेति ८ । 'सिवहत्थेचि आरोग्यकरहस्तः 'सुहहहास्य'त्ति शुभहस्त:-प्रशस्तकरः सुखहेतुहस्तो वा 'लहुहत्थेति दक्षहस्तः ।
[३१]
For P
OW
~89~