SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ आगम (११) प्रत सूत्रांक [२८] दीप अनुक्रम [३१] “विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्तिः) श्रुतस्कंध [१], अध्ययनं [७] मूलं [२८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्तिः विपाके ७उम्र श्रुत० १ ॥ ७७ ॥ भवाः प्पिया तुम्भेहिं सद्धिं जाय न पत्ता, तं इच्छामि णं देवाणुपिया! तुन्भेहिं अग्भणुष्णाया जाब उबाइणि१ तप, तप णं से सागरदन्ते गंगदत्तं भारियं एवं वयासी-ममंपिणं देवाणु० एस चैव मणोरहे, कहं णं ॐ दत्ताध्य. * तुमं दारगं या दारियं वा पयाएज्जसि ?, गंगदत्ताए भारियाए एयमहं अणुजाणति, तते णं सा गंगदत्ता उम्बरदत्तॐ भारिया सागरदससत्थवाहेणं एवमहं अन्भणुन्नाया समाणी सुबद्धं पुष्क जाब महिलाहिं सद्धिं सपाओ प्रागुत्तरगिहाओ पडिनिक्खमइ पडिनिक्खमइत्ता पाउलसंड नगरं मज्मणं निग्गच्छति २ जेणेव पुक्खरिणी ४ तेणेव उवागच्छति २ पुक्खरिणीए तीरे सुबहं पुष्कवत्थगंधमलालंकारं उवणेति २ पुक्खरिणीं ओगाहेति २ जलमज्जाणं करेति २ जलक्रीडं करेमाणी पहाया कयकोउयमंगलपायच्छित्ता उल्लगपडसाडिया पुक्खरिणीओ पचुत्तरति २ तं पुष्क० गिण्हति २ जेणेव जंबरदत्तस्स जक्खस्स जक्वाययणे तेणेव उवागच्छति २ वरदत्तस्स जखस्स आलोए पणामं करेति २ लोमहत्थं परामुसति २ उंबरदत्तं जक्खं लोमहत्थेणं पमज्जति २ दगधाराए अभोक्खेति २ पम्हल० गायलट्ठी ओलूहेति २ सेपातिं वत्थाई परिहेति महरिहं पुष्फारुहणं वत्थारुहणं मल्लारुहणं गंधारुहणं चुन्नारुहणं करेति २ धूवं डहति जाणुपायवडिया एवं वयति- जइ णं अहं देवाणु सू० २८ १ 'वाइणित्त'च उपयाचितुमिति, 'कयको जयमंगल 'त्ति कौतुकानि मषी पुण्ड्रकादीनि मङ्गलानि दध्यक्षतादीनि 'उपडसाडिय'त्ति पट:- प्रावरणं साटको निवसनं 'पम्हल'ति 'पम्हलसुकुमालगंध का साइयाए गायबड़ी ओलूदइति द्रष्टव्यम् एवं वत्ति एवं वयासीत्यर्थः । Education International For Penal Use On ~93~ ॥ ७७ ॥
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy