SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगम “विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:) (११) श्रतस्कंध: [१], .....................-- अध्य यनं [३]----- -- -- मूल [२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२०] दीप अनुक्रम CEKACCH4 यल० महन्धलं राय जएणं विजएणं बद्धावेंति २त्सा महत्थं जाव पाहुडं उवणेति । तते णं से महब्बले राया अभग्गसेणस्स चोरसेणावइस्स तं महत्थं जाव पडिच्छति, अभग्गसेणं चोरसेणावति सकारेति सम्माणेति पडिविसज्जेति कूडागारसालं च से आवसहं दलयति, तते णं अभग्गसेणे चोरसेणावती महब्बलेणं रन्ना विसज्जिए समाणे जेणेव कूडागारसाला तेणेव उवागच्छा, तते णं से महन्बले राया कोडंबियपुरिसे सहावेति २त्ता एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया! विपुलं असणं पाणं खाइमं साइमं उबक्खडावेह २तं विजलं असणं ४ सुरं च ६ सुबहुं फुप्फगंधमल्लालंकारं च अभग्गसेणस्स चोरसेणावहस्स कूडागार सालं उवणेह तते णं ते कोडुंबियपुरिसा करयल जाव उवणेति, तते णं से अभग्गसेणे चोरसेणावई बहूहिं| 8| मित्तनाइ सद्धिं संपरिबुडे पहाते जाव सम्वालंकारविभूसिए तं विउलं असणं ४ सुरं च ६ आसाएमाणां प-18 मत्ते विहरंति, तते णं से महब्बले राया कोढुंबियपुरिसे सहावेति २ एवं वयासी-गच्छह णं तुम्हे देवाणुप्पिया! पुरिमतालस्स गरस्स दुवाराई पिहेह अभग्गसेणं चोरसेणाचतिं जीवगाहं गिण्हह मम उवणेह, तते णं ते कोटुंबियपुरिसा करयल जाव पडिसुणेति २ पुरिमतालस्स गरस्स दुवाराई पिहेंति अभग्गसेणं चोरसेणावई जीवगाहं गिण्हंति महब्बलस्स रपणो उवणेति, तते णं से महब्बले राया अभग्गसेणं चोरसे. एतेणं विहाणेणं वज्झं आणवेति, एवं खलु गोतमा अभग्गसेणे चोरसेणावई पुरापुराणाणं जाय विहरति । १ 'जएणं विजएणं वद्धावेईत्ति जयेन विजयेन च रिपूर्णा वखेत्येवमाशिषं प्रयुक्त इत्यर्थः । [२३] ~66~
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy