SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आगम (११) प्रत सूत्रांक [२०] दीप अनुक्रम [२३] विपाके श्रुत० १ ॥ ६४ ॥ “विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्तिः) श्रुतस्कंधः [१], अध्ययनं [३] मूलं [२०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ५ अभग्गसेणे णं भंते! चोरसेणावई कालमासे कालं किया कहिं गच्छहिति ? कहिं उबवजिहिति १, गोपमा । अभग्गसेणे चोरसेणावई सतत्तीसं वासाई परमाज्यं पालता अजेय विभागावसेसे दिवसे सुलभन्ने कए १ समाणे कालमासे कालं किवा इमीसे रयणप्पभाए पुढवीए उक्कोसनेरइएस उववज्जिहिति, से णं ततो अणंतरं उब्वहित्ता एवं संसारो जहा पढमो जाव पुढवीए, ततो उब्बहित्ता वाणारसीए नयरीए सूयरत्ताए पच्चायाहिति से णं तत्थ सूयरिएहिं जीबियाओ बबरोविए समाणे तत्थेव वाणारसीए नयरीए सेहिकुलंसि पुसत्ताए पचायाहिति से णं तत्थ उम्मुकबालभावे एवं जहा पढमे जाब अंतं काहिति । निक्खेवो ॥ (सू० २० ॥ ततियं अज्झयणं सम्मत्तं ॥ ३ ॥ १ ननु तीर्थकरा यत्र विहरन्ति तत्र देशे पञ्चविंशतेर्योजनानामादेशान्तरेण द्वादशानां मध्ये तीर्थकरातिशयात् न वैरादयोऽनर्था भवन्ति, यदाह - "पुब्बुप्पन्ना रोगा पसमंति इइवेरमारीओ । अइबुट्टी अणाबुडी न होइ दुब्भिक्ल डमरं च ॥ १ ॥” इति [ पूर्वो त्पन्ना रोगाः प्रशाम्यन्ति इतिवैरमार्थः । अतिवृष्टिरनावृष्टिर्न भवति दुर्भिक्षं उमरं ॥] तत्कथं श्रीमन्महावीरे भगवति पुरिमताले नगरे व्यवस्थित एवाभप्रसेनस्य पूर्ववर्णितो व्यतिकरः संपन्नः १ इति, अत्रोच्यते, सर्वमिदमनर्थानर्थजातं प्राणिनां स्वकृतकर्मणः सकाशादुपजायते, कम्मे च द्वेधा सोपक्रमं १ निरुपक्रमं च २, तत्र यानि वैरादीनि सोपक्रमकर्मसंपाद्यानि तान्येव जिनातिशयादु| पशाम्यन्ति सदोपधात् साध्यव्याधिवत् यानि तु निरुपक्रमक पायानि तानि अवश्यं विपाकतो वेद्यानि नोपक्रमकारणविपाणि असाध्यव्याधिवत् अत एव सर्वातिशयसम्पत्समन्वितानां जिनानामप्यनुपशान्तवैरभावा गोशालकाय उपसर्गान् विहितवन्तः ॥ | इति विपाकश्रुते अभङ्गसेनाख्यतृतीयाध्ययनविवरणम् ॥ ३ ॥ Education International अभग्नसेनस्य आगामिभवाः एवं सिध्धिगमनं अत्र तृतीयं अध्ययनं परिसमाप्तं For Parts Only ~67~ इ अभन्न सेनाध्य. अभग्नवे नस्य ग्रहो मृति त्यादि च सू० २० ॥ ६४ ॥
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy