________________
आगम
“विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:)
(११)
श्रतस्कंध: [१] ... .........------ अध्ययनं [3] ...... ... .- मूलं [२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२०]
विपाके दसरसं पमोयं घोसावेति २ कोटुंबियपुरिसं सहावेति २एवं वयासी-गच्छह णं तुन्भे देवाणुप्पिया! सालाड-17| ३ अभग्नश्रुत०१ दावीए चोरपल्लीए तत्थ णं तुम्हे अभग्गसेणं चोरसेणावई करयल जाव एवं वयासी-एवं खलु देवाणुप्पिया!
सेनाध्य. पुरिमताले णपरे महाबलस्स रन्नो उस्सुके जाव दसरत्ते पमोदे उग्धोसेति तं किन्नं देवाणुपिया! विलं| अभग्नसेከ የ ዘ
का असणं ४ पुप्फवत्थमल्लालङ्कारं ते इहं हव्वमाणिजउ उदाह सयमेव गच्छित्ता, तते णं कोडंपियपुरिसा| नस्य ग्रहो महब्बलस्स रन्नो करपल जाव पडिमुणेति २ पुरिमतालाओ णगराओ पडि. णातिविकिठेहिं अद्धाणेहिं मृतिर्गसुहेहिं वसहिं पायरासेहिं जेणेव सालाडवी चोरपल्ली तेणेव उवागच्छंति अभग्गसेणं चोरसेनापति करयल त्यादि च जाव एवं वयासी-एवं खलु देवाणुप्पिया! पुरिमताले नगरे महब्बलस्स रनो उस्सुके जाव उदाहु। सू०२० सयमेव गच्छित्ता, तते णं से अभग्गसेणे चोरसेणावई ते कोटुंबियपुरिसे एवं बयासी-अहन्नं देवाणुप्पिया! पुरिमतालनगरं सयमेव गच्छामि, ते कोटुंबियपुरिसे सकारेति पडिविसजेति, तते णं से अभ-| ग्गसेणे चोर० बहुहिं मित्त जाव परिबुडे पहाते जाव पायच्छित्ते सव्वालंकारविभूसिए सालाडवीओ चोर-18 पल्लीओ पडिनिक्खमति २सा जेणेव पुरिमताले नगरे जेणेव महब्बले राया तेणेव उवागच्छति २त्ता कर
CANCE
दीप अनुक्रम [२३]
CAMERA
१'उदाहु सयमेव गच्छित्ता' उताहो स्वयमेव गमिष्यसीत्यर्थः । २'नाइविगिद्धेहि ति अनत्यन्तदीः 'अदाणेहिति | 51 प्रयाणकः 'सुहेहिति सुखैः-सुखहेतुभिः, 'वसहिपायरासेहिंति वासिकात जनैः ।
~65~