SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आगम “विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:) (११) श्रुतस्कं ध: [१], ------------------------ अध्य यनं [3] ---------------------------- मूलं [१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१९] ********* + है महत्थाई महग्याई महरिहाई पाहुडाई पेसेह अभंगसेणं चोरसेणावति विसंभमाणेति (सू०१९) तते णं से महन्वले राया अन्नया कयाई पुरिमताले णगरे एगं महं महतिमहालियं कूडागारसालं करेति अणेगक्खंभसयसन्निविट्टे पासाइए दरसणिज्ने, तते णं से महब्बले राया अन्नया कयाई पुरिमताले णगरे उस्सुकं जाव १'महत्थाई ति महाप्रयोजनानि 'महग्याईति महामूल्यानि 'महरिहाईति महतां योग्यानि महं वा-पूजामर्हन्ति महान् वाऽर्हः VI-पूण्यो येषां वानि तथा, एवंविधानि च कानिचित्केषाञ्चिद्योग्यानि भवन्तीत्यत आह–(रायारिहाईति राज्ञामुचितानि ) । २ 'महं. महइमहालियं कूडागारसालं'ति महती-प्रशस्ता महती चासौ अतिमहालिका च-गुर्वी महातिमहालिका ताम्, अत्यन्तगुरुकामित्यर्थः 'कूडागारसालं ति कूटस्येव-पर्वतशिखरस्येवाकारो यस्याः सा तथा स चासौ शाला चेति समासोऽतस्ताम् , 'अणेगखंभसयसन्निविडं | पासाईयं दरसणिज्जं अभिरूवं पडिरूवति व्याख्या प्राग्वत् । ३ 'उस्सुकं ति अविद्यमानशुल्कमहर्ण, यावत्करणादिदं दृश्यम्-'उकर' क्षेत्रगवादि प्रति अविद्यमानराजदेयद्रव्यम् 'अभडप्पवेस' कौटुम्बिकगेहेषु राजवर्णवतां भटानामविद्यमानप्रवेशम् 'अडंडिमकुदंडिम' दण्डो-निग्रहस्तेन निर्वृत्तं राजदेयतया व्यवस्थापितं दण्डिमं कुदण्डः-असम्यग्निप्रहस्तेन निर्वृत्तं द्रव्यं कुदंजिम ते अविधमाने यत्र प्रमोदेऽसावदण्डिमकुदण्डिमोऽतस्तम् 'अधरिमति अविद्यमानं धरिम-मणद्रव्यं यत्र स तथा तम् 'अधारणिज' अविद्यमानाधमर्णम् 'अणुहुयमुइंग' अनुदूता-आनुरूप्येण वादनार्थमुरिक्षमा अनुभृता वा-वादनार्थमेव वादकैरत्यक्ता मृदङ्गा यत्र स तथा 'अमिलायमल्लदार्म' अम्लानपुष्पमालं 'गणियावरनाडइजकलिय' गणिकावरैर्नाटकीयैः-नाटकपात्रैः कलितो यः स तथा तम् 'अणेगतालाचराणुचरिय' अनेक प्रेक्षाकारिमिरासेवितमित्यर्थः, 'पमुइयपफीलियाभिराम प्रमुवितैः प्रक्रीडितच जनैरभिरमणीय 'जहारिह'ति यथायोग्यम् । * दीप अनुक्रम [२२] -+ -+ ** -* -* ~ 64 ~
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy