________________
आगम
(११)
प्रत
सूत्रांक
[१९]
दीप
अनुक्रम [२२]
“विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्तिः)
श्रुतस्कंधः [१],
अध्ययनं [३]
मूलं [१९]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [११], अंग सूत्र [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
विपाके
श्रुत० १
॥ ६२ ॥
* माणे अथामे अबले अवीरिए अपुरिसकारपरकमे अधारणिज्जमितिकट्टु जेणेव पुरिमताले नगरे जेणेव महत्व४ ले राया तेणेव उवागच्छति २ करयल० एवं व्यासी- एवं खलु सामी ! अभग्गसेणे घोरसेणावई विसमदु* ग्गगहणं ठिते गहितभसपाणीते नो खलु से सका केणति सुबहुएणावि आसवलेण वा हत्थियलेण वा ४ जोहबलेण वा रहबलेण वा चाउरिंगिनिंपि० उरंउरेण गिहिसर ताहे सामेण य भेद्रेण य उवप्पदाणेण य विसंभमाणे उपयते यावि होत्था, जेवि य से अभिंतरगा सीसगभमा मित्तनातिणियगसयण संबंधिपरियणं च विपुलधणकणगरयणसंतसारसावइखेणं भिदति अभग्गसेणस्स य चोरसेणावइस्स अभिक्खणं २
१ 'अथामे 'ति तथाविधस्थावमर्जितः 'अबले'त्ति शारीरबलवर्जितः 'अवीरिय'त्ति जीववीर्थरहितः 'अपुरिसक्कारपरक मे 'चि | पुरुषकार:- पौरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमः तयोर्निषेधादपुरुषकारपराक्रमः 'अधारणिजमितिकडु' ति अधारणीयं - धारवितुमशक्यं स्थातुं वाऽशक्यभितिकृत्वा - हेतोः । २ 'उरउरेणं'ति साक्षादित्यर्थः । ३ 'सामेण य'सि साम- प्रेमोत्पादकं वचनं 'भेदेण य'ति भेदः स्वामिनः पदातीनां च स्वामिन्यविश्वासोत्पादनम् 'उवप्पयाणेण यत्ति उपप्रदानं - अभिमतार्थदानं । ४ 'जेवि य से अभितरगा सीसगभम ति येऽपि च 'से' तस्याभमसेनस्याभ्यन्सरका:- आसन्ना मत्रिप्रभृतयः किंभूताः !-- 'सीसगभम 'ति शिष्या एव शिष्यकास्तेषां भ्रमा भ्रान्तिर्येषु ते शिष्यकभ्रमाः, विनीततया शिष्यतुल्या इत्यर्थः अथवा शीर्षकं - शिर एव शिरः कवचं वा तस्य भ्रमः - अव्यभिचारितया शरीररक्षत्वेन वा ते शीर्षभ्रमाः इह वानिति शेषः, मिनतीति योगः । ५ तथा 'मित्तनाइणियगेत्यादि पूर्ववत् 'भिंद'त्ति चोरसेनापती नेहं निनत्ति, आत्मनि प्रतिबद्धान् करोतीत्यर्थः ।
Education International
For Parts Only
~63~
अभग्न
सेनाध्य.
अभग्नसे
नस्य पल्लीपतिता
सू० १९
॥ ६२ ॥