________________
आगम
“विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति
(११)
श्रतस्कंध: [१], ....................-- अध्य यनं [३]----- -- -- मूल [१६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
बंदिग्गहणेहि य पंथकोहेहि य खत्तखणणेहि य उचीलेमाणे २ विद्धंसेमाणे तज्जेमाणे तालेमाणे नित्थाणे निणे निकणे कप्पाय करेमाणे विहरति, महब्बलस्स रन्नो अभिक्खणं २ कप्पायं गेण्हति, तस्स णं विज-12 यस्स चोरसेणावइस्स खंदसिरिनाम भारिया होत्था अहीण, तस्स णं विजयचोरसेणावहस्स पुत्ते खंदसिरीए भारियाए अत्तए अभग्गसेणे णाम दारए होत्था अहीणपुन्नपंचंदियसरीरे विण्णायपरिणयमिते जो-1 व्यणगमणुपत्ते । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पुरिमत्ताले नयरे समोसढे परिसा निग्गया
राया निग्गओ धम्मो कहिओ परिसा राया य पडिगओ, तेणं कालेणं तेणं समएणं समणस्स भगवओ म*हावीरस्स जेट्टे अंतेवासी गोयमे जाव रायमग्गं समोगाढे, तत्थ णं बहवे हत्थी पासति बहवे आसे पुरिसे
सन्नद्धवद्धकवए तेसिं णं पुरिसाणं मजनगपं एग पुरिसं पासति अवजडय जाच उग्घोसेजमाणं, तते णं तं
[१६]
दीप
अनुक्रम
R
[१९]
१'उवीलेमाणे ति अपपीढयन् 'विहम्मेमाणे'त्ति विधर्मयन्-विगतधर्म कुर्वन, अर्थापहारे हि दानाविधाभावः स्यादेवेति, 'तज्जमाणे'त्ति तर्जयन शास्वसि रे इत्यादि भणनतः 'तालेमाणे'त्ति ताडयन् कपादिघावैः 'णिच्छाणे'ति प्राकृतत्वात् निःस्थान |-स्थानवर्जितं 'निद्धणे' निर्द्धनं गोमहिष्यादिरहितं कुर्वन्निति, कल्प:-उचितो य आव:-प्रजातो द्रव्यलाभः स कल्पायोऽतस्तम् ।।
२'अहीण' इत्यत्र 'अहीणपुन्नपंचेंदियसरीरा लक्षणवंजणगुणोववेए'यादि द्रष्टव्यम्। ३ 'अवउडय' इत्यत्र थावत्करणात् 'अबउडगवं| धणबई लक्खत्तकन्ननासं नेहुत्तुप्पियगत्तं इत्यादि द्रष्टव्यं व्याख्या च प्राग्वदिति ।
~52~